Chapter 14 – गुणत्रयविभागयोग Shloka-26
Chapter-14_1.26 SHLOKA (श्लोक) मां च योऽव्यभिचारेण भक्तियोगेन सेवते।स गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पते।।14.26।। PADACHHED (पदच्छेद) माम्, च, य:_अव्यभिचारेण, भक्ति-योगेन, सेवते,स:, गुणान्_समतीत्य_एतान्, ब्रह्म-भूयाय, कल्पते ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी) च य: अव्यभिचारेण भक्तियोगेन…