Chapter 18 – मोक्षसन्न्यासयोग Shloka-78

Chapter-18_1.78 SHLOKA यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।।18.78। PADACHHED यत्र, योगेश्वर:, कृष्ण:, यत्र, पार्थ:, धनुर्धर:,तत्र, श्री:_विजय:, भूति:_ध्रुवा, नीति:_मति:_मम ॥ ७८ ॥ ANAVYA (हे राजन्) यत्र योगेश्वर: कृष्ण:…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-77

Chapter-18_1.77 SHLOKA तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः।।18.77।। PADACHHED तत्_च, संस्मृत्य, संस्मृत्य, रूपम्_अति_अद्भुतम्‌, हरे:,विस्मय:, मे, महान्‌, राजन्‌, हृष्यामि, च, पुनः, पुन: ॥ ७७ ॥…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-76

Chapter-18_1.76 SHLOKA राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम्।केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः।।18.76।। PADACHHED राजन्_संस्मृत्य, संस्मृत्य, संवादम्_इमम्_अद्भुतम्‌,केशवार्जुनयो:, पुण्यम्‌, हृष्यामि, च, मुहुर्मुहु: ॥ ७६ ॥ ANAVYA (हे) राजन्! केशवार्जुनयो: इमं पुण्यं चअद्भुतं संवादं संस्मृत्य संस्मृत्य…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-75

Chapter-18_1.75 SHLOKA व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्।योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्।।18.75।। PADACHHED व्यास-प्रसादात्_श्रुतवान्_एतत्_गुह्यम्_अहम्‌, परम्,योगम्‌, योगेश्वरात्_कृष्णात्_साक्षात्_कथयत:, स्वयम्‌, ॥ ७५ ॥ ANAVYA व्यासप्रसादात्‌ अहम्‌ एतत्‌ परं गुह्यं योगं (अर्जुनं प्रति)कथयत: स्वयं योगेश्वरात्‌ कृष्णात्‌ साक्षात् श्रुतवान्‌। ANAVYA-INLINE-GLOSS व्यासप्रसादात्…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-74

Chapter-18_1.74 SHLOKA सञ्जय उवाच -इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।संवादमिममश्रौषमद्भुतं रोमहर्षणम्।।18.74।। PADACHHED सञ्जय उवाच -इति_अहम्‌, वासुदेवस्य, पार्थस्य, च, महात्मन:,संवादम्_इमम्_अश्रौषम्_अद्भुतम्‌, रोम-हर्षणम् ॥ ७४ ॥ ANAVYA सञ्जय उवाच -इति अहं वासुदेवस्य च महात्मन:…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-73

Chapter-18_1.73 SHLOKA अर्जुन उवाच -नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव।।18.73।। PADACHHED अर्जुन उवाच -नष्ट:, मोह:, स्मृति:_लब्धा, त्वत्प्रसादात्_मया_अच्युत,स्थित:_अस्मि, गत-सन्देह:, करिष्ये, वचनम्‌, तव ॥ ७३ ॥ ANAVYA अर्जुन उवाच -(हे)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-72

Chapter-18_1.72 SHLOKA कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा।कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय।।18.72।। PADACHHED कच्चित्_एतत्_श्रुतम्‌, पार्थ, त्वया_एकाग्रेण, चेतसा,कच्चित्_अज्ञान-सम्मोह:, प्रनष्ट:_ते, धनञ्जय ॥ ७२ ॥ ANAVYA (हे) पार्थ! कच्चित् एतत्‌ त्वया एकाग्रेण चेतसा श्रुतम्‌; (च)(हे) धनञ्जय! कच्चित्…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-71

Chapter-18_1.71 SHLOKA श्रद्धावाननसूयश्च श्रृणुयादपि यो नरः।सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्।।18.71।। PADACHHED श्रद्धावान्_अनसूय:_च, शृणुयात्_अपि, य:, नर:,स:_अपि, मुक्त:, शुभान्_लोकान्_प्राप्नुयात्_पुण्य-कर्मणाम्‌ ॥ ७१ ॥ ANAVYA य: नर: श्रद्धावान् च अनसूय: शृणुयात् अपि,स: अपि मुक्त: पुण्यकर्मणां शुभान्‌…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-70

Chapter-18_1.70 SHLOKA अध्येष्यते च य इमं धर्म्यं संवादमावयोः।ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः।।18.70।। PADACHHED अध्येष्यते, च, य:, इमम्‌, धर्म्यम्, संवादम्_आवयो:,ज्ञान-यज्ञेन, तेन_अहम्_इष्ट:, स्याम्_इति, मे, मति: ॥ ७० ॥ ANAVYA य: (पुरुषः) इमं…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-69

Chapter-18_1.69 SHLOKA न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः।भविता न च मे तस्मादन्यः प्रियतरो भुवि।।18.69।। PADACHHED न, च, तस्मात्_मनुष्येषु, कश्चित्_मे, प्रिय-कृत्तम:,भविता, न, च, मे, तस्मात्_अन्य:, प्रियतर:, भुवि ॥ ६९ ॥ ANAVYA तस्मात्‌…

0 Comments