Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-13

Chapter-16_1.13 SHLOKA (श्लोक) इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्।इदमस्तीदमपि मे भविष्यति पुनर्धनम्।।16.13।। PADACHHED (पदच्छेद) इदम्_अद्य, मया, लब्धम्_इमम्‌, प्राप्स्ये, मनोरथम्‌,इदम्_अस्ति_इदम्_अपि, मे, भविष्यति, पुन:_धनम्‌ ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) मया अद्य इदं लब्धम्‌…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-12

Chapter-16_1.12 SHLOKA (श्लोक) आशापाशशतैर्बद्धाः कामक्रोधपरायणाः।ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्।।16.12।। PADACHHED (पदच्छेद) आशा-पाश-शतै:_बद्धा:, काम-क्रोध-परायणा:,ईहन्ते, काम-भोगार्थम्_अन्यायेन_अर्थ-सञ्चयान्‌ ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) (ते) आशापाशशतै: बद्धा: कामक्रोधपरायणा:कामभोगार्थम्‌ अन्यायेन अर्थसञ्चयान्‌ ईहन्ते। Hindi-Word-Translation (हिन्दी शब्दार्थ) (ते) आशापाशशतै: [(वे) आशा…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-11

Chapter-16_1.11 SHLOKA (श्लोक) चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः।कामोपभोगपरमा एतावदिति निश्चिताः।।16.11।। PADACHHED (पदच्छेद) चिन्ताम्_अपरिमेयाम्‌, च, प्रलयान्ताम्_उपाश्रिता:,कामोपभोग-परमा:, एतावत्_इति, निश्चिता: ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) (अपि च) (ते) प्रलयान्ताम्‌ अपरिमेयां चिन्ताम्‌ उपाश्रिता:कामोपभोगपरमा: च एतावत्‌ (सुखम्)…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-10

Chapter-16_1.10 SHLOKA (श्लोक) काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः।मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः।।16.10।। PADACHHED (पदच्छेद) कामम्_आश्रित्य, दुष्पूरम्, दम्भ-मान-मदान्विता:,मोहात्_गृहीत्वा_असद्ग्राहान्_प्रवर्तन्ते_अशुचि-व्रता: ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) (ते) दम्भमानमदान्विता: दुष्पूरं कामम्‌ आश्रित्य मोहात्‌असद्ग्राहान्‌ गृहीत्वा (च) अशुचिव्रता: (लोके) प्रवर्तन्ते। Hindi-Word-Translation (हिन्दी शब्दार्थ)…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-9

Chapter-16_1.9 SHLOKA (श्लोक) एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः।प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः।।16.9।। PADACHHED (पदच्छेद) एताम्‌, दृष्टिम्_अवष्टभ्य, नष्टात्मान:_अल्प-बुद्धय:,प्रभवन्ति_उग्र-कर्माण:, क्षयाय, जगत:_अहिता: ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) एतां दृष्टिम् अवष्टभ्य नष्टात्मान: (च) अल्पबुद्धय: (ते)अहिता: उग्रकर्माण: जगत: क्षयाय…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-8

Chapter-16_1.8 SHLOKA (श्लोक) असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्।अपरस्परसम्भूतं किमन्यत्कामहैतुकम्।।16.8।। PADACHHED (पदच्छेद) असत्यम्_अप्रतिष्ठम्‌, ते, जगत्_आहु:_अनीश्वरम्‌,अपरस्पर-सम्भूतम्‌, किम्_अन्यत्_काम-हैतुकम्‌ ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) ते आहु: जगत् अप्रतिष्ठम्‌ असत्यम्‌ (च) अनीश्वरम्‌अपरस्परसम्भूतं (अतः) कामहैतुकम्‌ (एव) अन्यत्‌ किम्।…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-7

Chapter-16_1.7 SHLOKA (श्लोक) प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः।न शौचं नापि चाचारो न सत्यं तेषु विद्यते।।16.7।। PADACHHED (पदच्छेद) प्रवृत्तिम्, च, निवृत्तिम्, च, जना:, न, विदु:_आसुरा:,न, शौचम्‌, न_अपि, च_आचार:, न,…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-6

Chapter-16_1.6 SHLOKA (श्लोक) द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च।दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श्रृणु।।16.6।। PADACHHED (पदच्छेद) द्वौ, भूत-सर्गौ, लोके_अस्मिन्‌, दैव:, आसुर:, एव, च,दैव:, विस्तरश:, प्रोक्त:, आसुरम्, पार्थ, मे,…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-5

Chapter-16_1.5 SHLOKA (श्लोक) दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता।मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव।।16.5।। PADACHHED (पदच्छेद) दैवी, सम्पत्_विमोक्षाय, निबन्धाय_आसुरी, मता,मा, शुच:, सम्पदम्‌, दैवीम्_अभिजात:_असि, पाण्डव ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) दैवी सम्पत्‌ विमोक्षाय (च)…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-4

Chapter-16_1.4 SHLOKA (श्लोक) दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्।।16.4।। PADACHHED (पदच्छेद) दम्भ:, दर्प:_अभिमान:_च, क्रोध:, पारुष्यम्_एव, च,अज्ञानम्‌, च_अभिजातस्य, पार्थ, सम्पदम्_आसुरीम्‌ ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ! दम्भ: दर्प:…

0 Comments