Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-7

Chapter-16_1.7

SHLOKA (श्लोक)

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते।।16.7।।

PADACHHED (पदच्छेद)

प्रवृत्तिम्, च, निवृत्तिम्, च, जना:, न, विदु:_आसुरा:,
न, शौचम्‌, न_अपि, च_आचार:, न, सत्यम्‌, तेषु, विद्यते ॥ ७ ॥

ANAVYA (अन्वय-हिन्दी)

आसुरा: जना: प्रवृत्तिं च निवृत्तिं च न विदु:, (अतः) तेषु
न (तु) शौचम्, न आचार: च न सत्यम्‌ अपि विद्यते।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

आसुरा: [आसुर स्वभाव वाले], जना: [मनुष्य], प्रवृत्तिम् [प्रवृत्ति], च [और], निवृत्तिम् [निवृत्ति- ((इन दोनों को))], च [भी], न [नहीं], विदु: [जानते।], {(अतः) [इसलिये]}, तेषु [उनमें],
न (तु) [न (तो)], शौचम् [बाहर- भीतर की शुद्धि है,], न [न], आचार: [श्रेष्ठ आचरण है], च [और], न [न], सत्यम् [सत्य भाषण], अपि [ही], विद्यते [है।]

हिन्दी भाषांतर

आसुर स्वभाव वाले मनुष्य प्रवृत्ति और निवृत्ति- ((इन दोनों को)) भी नहीं जानते। (इसलिये) उनमें
न (तो) बाहर-भीतर की शुद्धि है, न श्रेष्ठ आचरण है और न सत्य भाषण ही है।

Leave a Reply