Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-13

Chapter-16_1.13

SHLOKA (श्लोक)

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्।
इदमस्तीदमपि मे भविष्यति पुनर्धनम्।।16.13।।

PADACHHED (पदच्छेद)

इदम्_अद्य, मया, लब्धम्_इमम्‌, प्राप्स्ये, मनोरथम्‌,
इदम्_अस्ति_इदम्_अपि, मे, भविष्यति, पुन:_धनम्‌ ॥ १३ ॥

ANAVYA (अन्वय-हिन्दी)

मया अद्य इदं लब्धम्‌ , (च) (इदानीम्) इमं मनोरथं प्राप्स्ये।
मे इदं धनम्‌ अस्ति (च) पुन: अपि इदं भविष्यति।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

मया [((वे सोचा करते हैं कि)) मैने], अद्य [आज], इदम् [यह], लब्धम् [प्राप्त कर लिया है], {(च) (इदानीम्) [और अब]}, इमम् [इस], मनोरथम् [मनोरथ को], प्राप्स्ये [प्राप्त कर लूँगा।],
मे [मेरे पास], इदम् [यह ((इतना))], धनम् [धन], अस्ति (च) [है (और)], पुन: [फिर], अपि [भी], इदम् [यह], भविष्यति [हो जायेगा।],

हिन्दी भाषांतर

((वे सोचा करते हैं कि)) मैंने आज यह प्राप्त कर लिया है (और) (अब) इस मनोरथ को प्राप्त कर लूँगा।
मेरे पास यह ((इतना)) धन है (और) फिर भी यह हो जायेगा।

Leave a Reply