Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-14
Chapter-13_1.14 SHLOKA (श्लोक) सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्।असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च।।13.14।। PADACHHED (पदच्छेद) सर्वेन्द्रिय-गुणाभासम्, सर्वेन्द्रिय-विवर्जितम्,असक्तम्, सर्व-भृत्_च_एव, निर्गुणम्, गुण-भोक्तृ, च ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) (तत्) सर्वेन्द्रियगुणाभासम् (तथाऽपि) सर्वेन्द्रियविवर्जितम् (वर्तते) चअसक्तम् एव सर्वभृत्…
