Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-34

Chapter-13_1.34 SHLOKA क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा।भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्।।13.34।। PADACHHED क्षेत्र-क्षेत्रज्ञयो:_एवम्_अन्तरम्, ज्ञान-चक्षुषा,भूत-प्रकृति-मोक्षम्, च, ये, विदु:_यान्ति, ते, परम्‌ ॥ ३४ ॥ ANAVYA एवं क्षेत्रक्षेत्रज्ञयो: अन्तरं च भूतप्रकृतिमोक्षंये ज्ञानचक्षुषा विदु: ते परं…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-33

Chapter-13_1.33 SHLOKA यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः।क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत।।13.33।। PADACHHED यथा, प्रकाशयति_एक:, कृत्स्नम्, लोकम्_इमम्‌, रवि:,क्षेत्रम्, क्षेत्री, तथा, कृत्स्नम्‌, प्रकाशयति, भारत ॥ ३३ ॥ ANAVYA (हे) भारत! यथा…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-32

Chapter-13_1.32 SHLOKA यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते।सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते।।13.32।। PADACHHED यथा, सर्व-गतम्‌, सौक्ष्म्यात्_आकाशम्‌, न_उपलिप्यते,सर्वत्र_अवस्थित:, देहे, तथा_आत्मा, न_उपलिप्यते ॥ ३२ ॥ ANAVYA यथा सर्वगतम्‌ आकाशं सौक्ष्म्यात् न उपलिप्यते तथा (एव)देहे सर्वत्र…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-31

Chapter-13_1.31 SHLOKA अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः।शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते।।13.31।। PADACHHED अनादित्वात्_निर्गुणत्वात्_परमात्मा_अयम्_अव्यय:,शरीर-स्थ:_अपि, कौन्तेय, न, करोति, न, लिप्यते ॥ ३१ ॥ ANAVYA (हे) कौन्तेय! अनादित्वात्‌ (च) निर्गुणत्वात्‌ अयम्‌ अव्यय: परमात्माशरीरस्थ: अपि न (तु)…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-30

Chapter-13_1.30 SHLOKA यदा भूतपृथग्भावमेकस्थमनुपश्यति।तत एव च विस्तारं ब्रह्म सम्पद्यते तदा।।13.30।। PADACHHED यदा, भूत-पृथग्-भावम्_एक-स्थम्_अनुपश्यति,तत:, एव, च, विस्तारम्‌, ब्रह्म, सम्पद्यते तदा ॥ ३० ॥ ANAVYA यदा (अयं पुरुषः) भूतपृथग्भावम्‌ एकस्थं च तत:एव…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-29

Chapter-13_1.29 SHLOKA प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः।यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति।।13.29।। PADACHHED प्रकृत्या_एव, च, कर्माणि, क्रियमाणानि, सर्वश:,य:, पश्यति, तथा_आत्मानम्_अकर्तारम्, स:, पश्यति ॥ २९ ॥ ANAVYA च य: कर्माणि सर्वश: प्रकृत्या…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-28

Chapter-13_1.28 SHLOKA समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्।न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम्।।13.28।। PADACHHED समम्‌, पश्यन्_हि, सर्वत्र, समवस्थितम्_ईश्वरम्‌,न, हिनस्ति_आत्मना_आत्मानम्‌, तत:, याति, पराम्‌, गतिम् ॥ २८ ॥ ANAVYA हि (यः) सर्वत्र समवस्थितम्‌ ईश्वरं…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-27

Chapter-13_1.27 SHLOKA समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्।विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति।।13.27।। PADACHHED समम्‌, सर्वेषु, भूतेषु, तिष्ठन्तम्‌, परमेश्वरम्‌,विनश्यत्सु_अविनश्यन्तम्‌, य:, पश्यति, स:, पश्यति ॥ २७ ॥ ANAVYA य: (पुरुषः) विनश्यत्सु सर्वेषु भूतेषु…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-26

Chapter-13_1.26 SHLOKA यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्।क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ।।13.26।। PADACHHED यावत्_सञ्जायते, किञ्चित्_सत्त्वम्, स्थावर-जङ्गमम्‌,क्षेत्र-क्षेत्रज्ञ-संयोगात्_तद्_विद्धि, भरतर्षभ ॥२६॥ ANAVYA (हे) भरतर्षभ! यावत्‌ किञ्चित्‌ स्थावरजङ्गमं सत्त्वं सञ्जायतेतत्‌ (त्वम्) क्षेत्रक्षेत्रज्ञसंयोगात् (एव) विद्धि। ANAVYA-INLINE-GLOSS (हे) भरतर्षभ! [हे अर्जुन!], यावत्…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-25

Chapter-13_1.25 SHLOKA अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते।तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः।।13.25।। PADACHHED अन्ये, तु_एवम्_अजानन्त:, श्रुत्वा_अन्येभ्य:, उपासते,ते_अपि, च_अतितरन्ति_एव, मृत्युम्, श्रुति-परायणा: ॥ २५ ॥ ANAVYA तु अन्ये एवम्‌ अजानन्त: अन्येभ्य: श्रुत्वा उपासतेच ते श्रुतिपरायणा:…

0 Comments