Chapter 17 – श्रद्धात्रयविभागयोग Shloka-24

Chapter-17_1.24 SHLOKA (श्लोक) तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्।।17.24।। PADACHHED (पदच्छेद) तस्मात्_ओम्_इति_उदाहृत्य, यज्ञ-दान-तप:-क्रिया:,प्रवर्तन्ते, विधानोक्ता:, सततम्‌, ब्रह्म-वादिनाम्‌ ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) तस्मात्‌ ब्रह्मवादिनां विधानोक्ता: यज्ञदानतप:क्रिया:सततम्‌ ओम् इति उदाहृत्य (एव) प्रवर्तन्ते। Hindi-Word-Translation…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-23

Chapter-17_1.23 SHLOKA (श्लोक) ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः।ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा।।17.23।। PADACHHED (पदच्छेद) ॐ, तत्_सत्_इति, निर्देश: ब्रह्मण:_त्रिविध:, स्मृत:,ब्राह्मणा:_तेन, वेदा:_च, यज्ञा:_च, विहिता:, पुरा ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) ॐ तत्‌…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-22

Chapter-17_1.22 SHLOKA (श्लोक) अदेशकाले यद्दानमपात्रेभ्यश्च दीयते।असत्कृतमवज्ञातं तत्तामसमुदाहृतम्।।17.22।। PADACHHED (पदच्छेद) अदेश-काले, यत्_दानम्_अपात्रेभ्य:_च, दीयते,असत्कृतम्_अवज्ञातम्‌, तत्_तामसम्_उदाहृतम् ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी) यत्‌ दानं असत्कृतम्‌ (वा) अवज्ञातम्‌ अदेशकालेच अपात्रेभ्य: दीयते तत्‌ (दानम्) तामसम्‌ उदाहृतम्।…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-21

Chapter-17_1.21 SHLOKA (श्लोक) यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्।।17.21।। PADACHHED (पदच्छेद) यत्_तु, प्रत्युपकारार्थम्, फलम्_उद्दिश्य, वा, पुन:,दीयते, च, परिक्लिष्टम्‌, तत्_दानम्‌, राजसम्‌, स्मृतम्‌ ॥ २१ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-20

Chapter-17_1.20 SHLOKA (श्लोक) दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्।।17.20।। PADACHHED (पदच्छेद) दातव्यम्_इति, यत्_दानम्‌, दीयते_अनुपकारिणे,देशे, काले, च, पात्रे, च, तत्_दानम्‌, सात्त्विकम्‌, स्मृतम्‌ ॥ २० ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-19

Chapter-17_1.19 SHLOKA (श्लोक) मूढग्राहेणात्मनो यत्पीडया क्रियते तपः।परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्।।17.19।। PADACHHED (पदच्छेद) मूढ-ग्राहेण_आत्मन:, यत्_पीडया, क्रियते, तप:,परस्य_उत्सादनार्थम्‌, वा, तत्_तामसम्_उदाहृतम् ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) यत्‌ तप: मूढग्राहेण आत्मन: पीडयावा परस्य उत्सादनार्थं क्रियते…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-18

Chapter-17_1.18 SHLOKA (श्लोक) सत्कारमानपूजार्थं तपो दम्भेन चैव यत्।क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्।।17.18।। PADACHHED (पदच्छेद) सत्कार-मान-पूजार्थम्, तप:, दम्भेन, च_एव, यत्‌,क्रियते, तत्_इह, प्रोक्तम्, राजसम्‌, चलम्_अध्रुवम्‌ ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) यत्‌ तप:…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-17

Chapter-17_1.17 SHLOKA (श्लोक) श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः।अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते।।17.17।। PADACHHED (पदच्छेद) श्रद्धया, परया, तप्तम्‌, तप:_तत्_त्रि-विधम्‌, नरै:,अफलाकाङ्क्षिभि:_युक्तै:, सात्त्विकम्‌, परिचक्षते ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) अफलाकाङ्क्षिभि: युक्तै: नरै: परया श्रद्धयातप्तं तत्‌…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-16

Chapter-17_1.16 SHLOKA (श्लोक) मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः।भावसंशुद्धिरित्येतत्तपो मानसमुच्यते।।17.16।। PADACHHED (पदच्छेद) मन:-प्रसाद:, सौम्यत्वम्‌, मौनम्_आत्म-विनिग्रह:,भाव-संशुद्धि:_इति_एतत्_तप:, मानसम्_उच्यते ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) मन:प्रसाद: सौम्यत्वं मौनम्‌ आत्मविनिग्रह: (च)भावसंशुद्धि: इति एतत्‌ मानसं तप: उच्यते। Hindi-Word-Translation (हिन्दी…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-15

Chapter-17_1.15 SHLOKA (श्लोक) अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते।।17.15।। PADACHHED (पदच्छेद) अनुद्वेग-करम्‌, वाक्यम्‌, सत्यम्‌, प्रिय-हितम्‌, च, यत्,स्वाध्यायाभ्यसनम्‌, च_एव, वाङ्मयम्‌, तप:, उच्यते ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments