Chapter 18 – मोक्षसन्न्यासयोग Shloka-5

Chapter-18_1.5 SHLOKA (श्लोक) यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्।यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्।।18.5।। PADACHHED (पदच्छेद) यज्ञ-दान-तप:-कर्म, न, त्याज्यम्‌, कार्यम्_एव, तत्‌,यज्ञ:, दानम्, तप:_च_एव, पावनानि, मनीषिणाम् ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) यज्ञदानतप:कर्म न…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-4

Chapter-18_1.4 SHLOKA (श्लोक) निश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम।त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः।।18.4।। PADACHHED (पदच्छेद) निश्चयम्‌, शृणु, मे, तत्र, त्यागे, भरतसत्तम,त्याग:, हि, पुरुषव्याघ्र, त्रि-विध:, सम्प्रकीर्तित: ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-3

Chapter-18_1.3 SHLOKA (श्लोक) त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः।यज्ञदानतपःकर्म न त्याज्यमिति चापरे।।18.3।। PADACHHED (पदच्छेद) त्याज्यम्‌, दोषवत्_इति_एके, कर्म, प्राहु:_मनीषिण:,यज्ञ-दान-तप:-कर्म, न, त्याज्यम्_इति, च_अपरे ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) एके मनीषिण: इति प्राहु: कर्म दोषवत्‌…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-2

Chapter-18_1.2 SHLOKA (श्लोक) श्रीभगवानुवाच -काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः।।18.2।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -काम्यानाम्‌, कर्मणाम्‌, न्यासम्, सन्न्यासम्‌, कवय:, विदुः,सर्व-कर्म-फल-त्यागम्‌, प्राहु:_त्यागम्, विचक्षणा: ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) श्रीभगवान्…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-1

Chapter-18_1.1 SHLOKA (श्लोक) अर्जुन उवाच -संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।त्यागस्य च हृषीकेश पृथक्केशिनिषूदन।।18.1।। PADACHHED (पदच्छेद) अर्जुन उवाच -सन्न्यासस्य, महाबाहो, तत्त्वम्_इच्छामि, वेदितुम्‌,त्यागस्य, च, हृषीकेश, पृथक्_केशिनिषूदन ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) अर्जुन उवाच…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।त्यागस्य च हृषीकेश पृथक्केशिनिषूदन।।18.1।।Click here to know more श्लोक (shloka) #2 श्रीभगवानुवाच –काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः।।18.2।।Click here to…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-28

Chapter-17_1.28 SHLOKA (श्लोक) अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह।।17.28।। PADACHHED (पदच्छेद) अश्रद्धया, हुतम्‌, दत्तम्, तप:_तप्तम्‌, कृतम्‌, च, यत्‌,असत्_इति_उच्यते, पार्थ, न, च, तत्_प्रेत्य, नो,…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-27

Chapter-17_1.27 SHLOKA (श्लोक) यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते।कर्म चैव तदर्थीयं सदित्येवाभिधीयते।।17.27।। PADACHHED (पदच्छेद) यज्ञे, तपसि, दाने, च, स्थिति:, सत्_इति, च_उच्यते,कर्म, च_एव, तदर्थीयम्‌, सत्_इति_एव_अभिधीयते ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-26

Chapter-17_1.26 SHLOKA (श्लोक) सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते।प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते।।17.26।। PADACHHED (पदच्छेद) सद्भावे, साधु-भावे, च, सत्_इति_एतत्_प्रयुज्यते,प्रशस्ते, कर्मणि, तथा, सत्_शब्द:, पार्थ, युज्यते ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी) सत्‌ इति…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-25

Chapter-17_1.25 SHLOKA (श्लोक) तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः।दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभि:।।17.25।। PADACHHED (पदच्छेद) तत्_इति_अनभिसन्धाय, फलम्‌, यज्ञ-तप:-क्रिया:,दान-क्रिया:_च, विविधा:, क्रियन्ते, मोक्ष-काङ्क्षिभि: ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी) तत् इति फलम्‌ अनभिसन्धाय विविधा:यज्ञतप:क्रिया: च दानक्रिया: मोक्षकाङ्क्षिभि:…

0 Comments