Blog Importance_3

Blog It was one of those rare days during summer when the sun didn't shine at its brightest. The blue sky and the early morning breeze were refreshing. The sound…

0 Comments

Blog Importance_2

Blogs are powerful business tools. They improve conversion rate, foster relationships between your business and audience members and customers, boost revenue, promote brand awareness, increase your ranking on search engines,…

0 Comments

Blog Importance

Blog Write this text left-to-right! Blogs are powerful business tools. They improve conversion rate, foster relationships between your business and audience members and customers, boost revenue, promote brand awareness, increase…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।त्यागस्य च हृषीकेश पृथक्केशिनिषूदन।।18.1।।Click here to know more श्लोक (shloka) #2 श्रीभगवानुवाच –काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः।।18.2।।Click here to…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः।।17.1।।Click here to know more श्लोक (shloka) #2 श्रीभगवानुवाच –त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।सात्त्विकी राजसी…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः।दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्।।16.1।।Click here to know more श्लोक (shloka) #2 अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्।।16.2।।Click here to know more श्लोक (shloka) #3…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।15.1।।Click here to know more श्लोक (shloka) #2 अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवालाः।अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके।।15.2।।Click here to know more श्लोक…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।14.1।।Click here to know more श्लोक (shloka) #2 इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च।।14.2।।Click…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।।13.1।।Click here to know more श्लोक (shloka) #2 क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम।।13.2।।Click…

0 Comments