Chapter 1 – अर्जुनविषादयोग Shloka-19

Chapter-1_1.19 SHLOKA (श्लोक) स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।।1.19।। PADACHHED (पदच्छेद) स:, घोष:, धार्तराष्ट्राणाम्, हृदयानि, व्यदारयत्‌,नभ:_च, पृथिवीम्‌, च_एव, तुमुल:, व्यनुनादयन्‌ ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) च स:…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-17-18

Chapter-1_1.17.18 SHLOKA (श्लोक) काश्यश्च परमेष्वासः शिखण्डी च महारथः।धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः।।1.17।।द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते।सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्।।1.18।। PADACHHED (पदच्छेद) काश्य:_च, परमेष्वास:, शिखण्डी, च, महारथ:,धृष्टद्युम्न:, विराट:_च, सात्यकि:_च_अपराजित: ॥ १७ ॥द्रुपद:, द्रौपदेया:_च, सर्वश:,…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-16

Chapter-1_1.16 SHLOKA (श्लोक) अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।1.16।। PADACHHED (पदच्छेद) अनन्तविजयम्‌, राजा, कुन्तीपुत्र:, युधिष्ठिर:,नकुल:, सहदेव:_च, सुघोष-मणिपुष्पकौ ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) कुन्तीपुत्र: राजा युधिष्ठिर: अनन्तविजयम् (शङ्खं दध्मौ च) नकुल:च…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-15

Chapter-1_1.15 SHLOKA (श्लोक) पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः।पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः।।1.15।। PADACHHED (पदच्छेद) पाञ्चजन्यम्‌, हृषीकेश:, देवदत्तम्, धनञ्जय:,पौण्ड्रम्, दध्मौ, महाशङ्खम्, भीमकर्मा, वृकोदर: ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) हृषीकेश: पाञ्चजन्यम्, धनञ्जय: देवदत्तम्…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-14

Chapter-1_1.14 SHLOKA (श्लोक) ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः।।1.14।। PADACHHED (पदच्छेद) तत:, श्वेतै:_हयै:_युक्ते, महति, स्यन्दने, स्थितौ,माधव:, पाण्डव:_च_एव, दिव्यौ, शङ्खौ, प्रदध्मतु: ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) तत: श्वेतै:…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-13

Chapter-1_1.13 SHLOKA (श्लोक) ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्।।1.13।। PADACHHED (पदच्छेद) तत:, शङ्खा_च, भेर्य:_च, पणवानक-गोमुखा:,सहसा_एव_अभ्यहन्यन्त, स:, शब्द:_तुमुल:_अभवत्‌ ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) तत: शङ्खा: च भेर्य: च पणवानकगोमुखा:सहसा एव अभ्यहन्यन्त;…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-12

Chapter-1_1.12 SHLOKA (श्लोक) तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः।सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्।।1.12।। PADACHHED (पदच्छेद) तस्य, सञ्जनयन्_हर्षम्‌, कुरु-वृद्ध:, पितामह:,सिंहनादम्‌, विनद्य_उच्चै:, शङ्खम्, दध्मौ, प्रतापवान् ‌॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) कुरुवृद्ध: प्रतापवान्‌ पितामह: तस्य…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-11

Chapter-1_1.11 SHLOKA (श्लोक) अयनेषु च सर्वेषु यथाभागमवस्थिताः।भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि।।1.11।। PADACHHED (पदच्छेद) अयनेषु, च, सर्वेषु, यथा-भागम्_अवस्थिता:,भीष्मम्_एव_अभिरक्षन्तु, भवन्त:, सर्वे, एव, हि ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) च सर्वेषु अयनेषु यथाभागम्…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-10

Chapter-1_1.10 SHLOKA (श्लोक) अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।। PADACHHED (पदच्छेद) अपर्याप्तम्‌, तत्_अस्माकम्‌, बलम्‌, भीष्माभि-रक्षितम्‌,पर्याप्तम्‌, तु_इद्_एतेषाम्‌, बलम्‌, भीमाभि-रक्षितम्‌ ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) भीष्माभिरक्षितम्‌ अस्माकं तत्‌ बलम्‌ अपर्याप्तम्,तु भीमाभिरक्षितम्‌…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-8-9

Chapter-1_1.8.9 SHLOKA (श्लोक) भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।। PADACHHED (पदच्छेद) भवान्_भीष्म:_च, कर्ण:_च, कृप:_च, समितिञ्जय:,अश्वत्थामा, विकर्ण:_च, सौमदत्ति:_तथा_एव, च ॥ ८ ॥अन्ये, च,…

0 Comments