Chapter 1 – अर्जुनविषादयोग Shloka-10

Chapter-1_1.10

SHLOKA

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।

PADACHHED

अपर्याप्तम्‌, तत्_अस्माकम्‌, बलम्‌, भीष्माभि-रक्षितम्‌,
पर्याप्तम्‌, तु_इद्_एतेषाम्‌, बलम्‌, भीमाभि-रक्षितम्‌ ॥ १० ॥

ANAVYA

भीष्माभिरक्षितम्‌ अस्माकं तत्‌ बलम्‌ अपर्याप्तम्,
तु भीमाभिरक्षितम्‌ एतेषाम्‌ इदं बलं पर्याप्तम्‌।

ANAVYA-INLINE-GLOSS

भीष्माभिरक्षितम् [भीष्म ((पितामह)) द्वारा रक्षित], अस्माकम् [हमारी], तत् [वह], बलम् [सेना], अपर्याप्तम् [सब प्रकार से अजेय है],
तु [और], भीमाभिरक्षितम् [भीम द्वारा रक्षित], एतेषाम् [इन लोगों की], इदम् [यह], बलम् [सेना], पर्याप्तम् [जीतने में सुगम है।],

ANUVAAD

भीष्म ((पितामह)) द्वारा रक्षित हमारी वह सेना सब प्रकार से अजेय है
और भीम द्वारा रक्षित इन लोगों की यह सेना जीतने में सुगम है।

Leave a Reply