SHLOKA
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।
PADACHHED
भवान्_भीष्म:_च, कर्ण:_च, कृप:_च, समितिञ्जय:,
अश्वत्थामा, विकर्ण:_च, सौमदत्ति:_तथा_एव, च ॥ ८ ॥
अन्ये, च, बहव:, शूरा:, मदर्थे, त्यक्त-जीविता:,
नाना-शस्त्र-प्रहरणा:, सर्वे, युद्ध-विशारदा: ॥ ९ ॥
अश्वत्थामा, विकर्ण:_च, सौमदत्ति:_तथा_एव, च ॥ ८ ॥
अन्ये, च, बहव:, शूरा:, मदर्थे, त्यक्त-जीविता:,
नाना-शस्त्र-प्रहरणा:, सर्वे, युद्ध-विशारदा: ॥ ९ ॥
ANAVYA
भवान् च भीष्म: च कर्ण: च समितिञ्जय: कृप:
च तथा एव अश्वत्थामा विकर्ण: च सौमदत्ति:
अन्ये च मदर्थे त्यक्तजीविता: बहव:
शूरा: नानाशस्त्रप्रहरणा: (च) सर्वे युद्धविशारदा: (सन्ति)।
च तथा एव अश्वत्थामा विकर्ण: च सौमदत्ति:
अन्ये च मदर्थे त्यक्तजीविता: बहव:
शूरा: नानाशस्त्रप्रहरणा: (च) सर्वे युद्धविशारदा: (सन्ति)।
ANAVYA-INLINE-GLOSS
भवान् [आप-((द्रोणाचार्य))], च [और], भीष्म: [((पितामह)) भीष्म], च [तथा], कर्ण: [कर्ण], च [और], समितिञ्जय: [संग्राम विजयी], कृप: [कृपाचार्य],
च [तथा], तथा [वैसे], एव [ही], अश्वत्थामा [अश्वत्थामा,], विकर्ण: [विकर्ण], च [और], सौमदत्ति: [सोमदत्त का पुत्र ((भूरिश्रवा))],
अन्ये [और], च [भी], मदर्थे [मेरे लिये], त्यक्तजीविता: [जीवन की आशा त्याग देने वाले], बहव: [बहुत से],
शूरा: [शूरवीर], नानाशस्त्रप्रहरणा: (च) [अनेक प्रकार के शस्त्रास्त्रों से सुसज्जित (और)], सर्वे [सब-के-सब], युद्धविशारदा: [युद्ध में चतुर], {(सन्ति) [(हैं)।]},
च [तथा], तथा [वैसे], एव [ही], अश्वत्थामा [अश्वत्थामा,], विकर्ण: [विकर्ण], च [और], सौमदत्ति: [सोमदत्त का पुत्र ((भूरिश्रवा))],
अन्ये [और], च [भी], मदर्थे [मेरे लिये], त्यक्तजीविता: [जीवन की आशा त्याग देने वाले], बहव: [बहुत से],
शूरा: [शूरवीर], नानाशस्त्रप्रहरणा: (च) [अनेक प्रकार के शस्त्रास्त्रों से सुसज्जित (और)], सर्वे [सब-के-सब], युद्धविशारदा: [युद्ध में चतुर], {(सन्ति) [(हैं)।]},
ANUVAAD
आप- ((द्रोणाचार्य)) और ((पितामह)) भीष्म तथा कर्ण और संग्रामविजयी कृपाचार्य
तथा वैसे ही अश्वत्थामा, विकर्ण और सोमदत्त का पुत्र ((भूरिश्रवा))
और भी मेरे लिये जीवन की आशा त्याग देने वाले बहुत से
शूरवीर अनेक प्रकार के शस्त्रास्त्रों से सुसज्जित (और) सब-के-सब युद्ध में चतुर {(हैं)}।
तथा वैसे ही अश्वत्थामा, विकर्ण और सोमदत्त का पुत्र ((भूरिश्रवा))
और भी मेरे लिये जीवन की आशा त्याग देने वाले बहुत से
शूरवीर अनेक प्रकार के शस्त्रास्त्रों से सुसज्जित (और) सब-के-सब युद्ध में चतुर {(हैं)}।