Chapter 1 – अर्जुनविषादयोग Shloka-43

Chapter-1_1.43 SHLOKA (श्लोक) दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः।उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः।।1.43।। PADACHHED (पदच्छेद) दोषै:_एतै:, कुल-घ्नानाम्‌, वर्ण-सङ्कर-कारकै:,उत्साद्यन्ते, जाति-धर्मा:, कुल-धर्मा:_च, शाश्वता: ॥ ४३ ॥ ANAVYA (अन्वय-हिन्दी) एतै: वर्णसङ्करकारकै: दोषै: कुलघ्नानां शाश्वता:कुलधर्मा: च जातिधर्मा: उत्साद्यन्ते।…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-42

Chapter-1_1.42 SHLOKA (श्लोक) सङ्करो नरकायैव कुलघ्नानां कुलस्य च।पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः।।1.42।। PADACHHED (पदच्छेद) सङ्कर:, नरकाय_एव, कुल-घ्नानाम्‌, कुलस्य, च,पतन्ति, पितर:, हि_एषाम्‌, लुप्त-पिण्डोदक-क्रिया: ॥ ४२ ॥ ANAVYA (अन्वय-हिन्दी) सङ्कर: कुलघ्नानां च कुलस्य…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-41

Chapter-1_1.41 SHLOKA (श्लोक) अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः।स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः।।1.41।। PADACHHED (पदच्छेद) अधर्माभिभवात्_कृष्ण, प्रदुष्यन्ति, कुल-स्त्रिय:,स्त्रीषु, दुष्टासु, वार्ष्णेय, जायते, वर्ण-सङ्कर: ॥ ४१ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कृष्ण! अधर्माभिभवात्‌ कुलस्त्रिय: प्रदुष्यन्ति (च)(हे)…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-40

Chapter-1_1.40 SHLOKA (श्लोक) कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः।धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत।।1.40।। PADACHHED (पदच्छेद) कुल-क्षये, प्रणश्यन्ति, कुल-धर्मा:, सनातना:,धर्मे, नष्टे, कुलम्‌, कृत्स्नम्_अधर्म:_अभिभवति_उत ॥ ४० ॥ ANAVYA (अन्वय-हिन्दी) कुलक्षये सनातना: कुलधर्मा: प्रणश्यन्ति, धर्मे नष्टेकृत्स्नं…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-38-39

Chapter-1_1.38.39 SHLOKA (श्लोक) यद्यप्येते न पश्यन्ति लोभोपहतचेतसः।कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्।।1.38।।कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन।।1.39।। PADACHHED (पदच्छेद) यद्यपि_एते, न, पश्यन्ति, लोभोपहत-चेतस:,कुल-क्षय-कृतम्‌, दोषम्‌, मित्र-द्रोहे, च, पातकम्‌ ॥ ३८ ॥कथम्‌, न,…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-37

Chapter-1_1.37 SHLOKA (श्लोक) तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्।स्वजनं हि कथं हत्वा सुखिनः स्याम माधव।।1.37।। PADACHHED (पदच्छेद) तस्मात्_न_आर्हा:, वयम्‌, हन्तुम्‌, धार्तराष्ट्रान्_स्व-बान्धवान्‌,स्व-जनम्‌, हि, कथम्‌, हत्वा, सुखिन:, स्याम, माधव ॥ ३७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-36

Chapter-1_1.36 SHLOKA (श्लोक) निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन।पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः।।1.36।। PADACHHED (पदच्छेद) निहत्य, धार्तराष्ट्रान्_न:, का, प्रीति:, स्यात्_जनार्दन,पापम्_एव_आश्रयेत्_अस्मान्_हत्वा_एतान्_आततायिन: ॥ ३६ ॥ ANAVYA (अन्वय-हिन्दी) (हे) जनार्दन! धार्तराष्ट्रान् निहत्य न: का प्रीति: स्यात्‌;एतान्‌ आततायिन: हत्वा…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-35

Chapter-1_1.35 SHLOKA (श्लोक) एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते।।1.35।। PADACHHED (पदच्छेद) एतान्_न, हन्तुम्_इच्छामि, घ्नत:_अपि, मधुसूदन,अपि, त्रैलोक्य-राज्यस्य, हेतो:, किम्‌, नु, मही-कृते ॥ ३५ ॥ ANAVYA (अन्वय-हिन्दी) (हे) मधुसूदन!…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-34

Chapter-1_1.34 SHLOKA (श्लोक) आचार्याः पितरः पुत्रास्तथैव च पितामहाः।मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा।।1.34।। PADACHHED (पदच्छेद) आचार्या:, पितर:, पुत्रा:_तथा_एव, च, पितामहा:,मातुला:, श्वशुरा:, पौत्रा:, श्याला:, सम्बन्धिन:_तथा ॥ ३४ ॥ ANAVYA (अन्वय-हिन्दी) आचार्या: पितर:…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-33

Chapter-1_1.33 SHLOKA (श्लोक) येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।।1.33।। PADACHHED (पदच्छेद) येषाम्_अर्थे, काङ्क्षितम्‌, न:, राज्यम्‌, भोगा:, सुखानि, च,ते, इमे_अवस्थिता:, युद्धे, प्राणान्_त्यक्त्वा, धनानि, च ॥…

0 Comments