Chapter 1 – अर्जुनविषादयोग Shloka-43

Chapter-1_1.43

SHLOKA (श्लोक)

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः।।1.43।।

PADACHHED (पदच्छेद)

दोषै:_एतै:, कुल-घ्नानाम्‌, वर्ण-सङ्कर-कारकै:,
उत्साद्यन्ते, जाति-धर्मा:, कुल-धर्मा:_च, शाश्वता: ॥ ४३ ॥

ANAVYA (अन्वय-हिन्दी)

एतै: वर्णसङ्करकारकै: दोषै: कुलघ्नानां शाश्वता:
कुलधर्मा: च जातिधर्मा: उत्साद्यन्ते।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

एतै: [इन], वर्णसङ्करकारकै: [वर्णसंकर करने वाले], दोषै: [दोषों से], कुलघ्नानाम् [कुलघातियों के], शाश्वता: [सनातन],
कुलधर्मा: [कुलधर्म], च [और], जातिधर्मा: [जातिधर्म], उत्साद्यन्ते [नष्ट हो जाते हैं।],

हिन्दी भाषांतर

इन वर्णसंकर करने वाले दोषों से कुलघातियों के सनातन
कुलधर्म और जातिधर्म नष्ट हो जाते हैं।

Leave a Reply