Chapter 2 – साङ्ख्ययोग Shloka-5
Chapter-2_2.5 SHLOKA (श्लोक) गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके।हत्वार्थकामांस्तु गुरूनिहैवभुञ्जीय भोगान् रुधिरप्रदिग्धान्।।2.5।। PADACHHED (पदच्छेद) गुरून्_अहत्वा, हि, महानुभावान्, श्रेय: , भोक्तुम्,भैक्ष्यम्_अपि_इह, लोके, हत्वा_अर्थ-कामान्_तु,गुरून्_इह_एव, भुज्जीय, भोगान्, रुधिर-प्रदिग्धान् ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी)…