Chapter 2 – साङ्ख्ययोग Shloka-5

Chapter-2_2.5 SHLOKA (श्लोक) गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके।हत्वार्थकामांस्तु गुरूनिहैवभुञ्जीय भोगान् रुधिरप्रदिग्धान्।।2.5।। PADACHHED (पदच्छेद) गुरून्_अहत्वा, हि, महानुभावान्‌, श्रेय: , भोक्तुम्‌,भैक्ष्यम्_अपि_इह, लोके, हत्वा_अर्थ-कामान्_तु,गुरून्_इह_एव, भुज्जीय, भोगान्‌, रुधिर-प्रदिग्धान्‌ ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-4

Chapter-2_2.4 SHLOKA (श्लोक) अर्जुन उवाच -कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन।इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन।।2.4।। PADACHHED (पदच्छेद) अर्जुन उवाच -कथम्‌, भीष्मम्_अहम्‌, सङ्ख्ये, द्रोणम्, च, मधुसूदन,इषुभि:, प्रति_योत्स्यामि, पूजार्हौ_अरिसूदन ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-3

Chapter-2_2.3 SHLOKA (श्लोक) क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते।क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप।।2.3।। PADACHHED (पदच्छेद) क्लैब्यम्‌, मा, स्म, गमः, पार्थ, न_एतत्_त्वयि_उपपद्यते,क्षुद्रम्, हृदयदौर्बल्यम्‌ , त्यक्त्वा_उत्तिष्ठ, परन्तप ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) (अतः)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-2

Chapter-2_2.2 SHLOKA (श्लोक) श्री भगवानुवाच -कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन।।2.2।। PADACHHED (पदच्छेद) श्री भगवान् उवाच -कुत:_त्वा, कश्मलम्_इदम्‌, विषमे, समुपस्थितम्‌,अनार्यजुष्टम्_अस्वर्ग्यम्_अकीर्तिकरम्_अर्जुन ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) श्री भगवान् उवाच -(हे) अर्जुन! त्वा विषमे…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-1

Chapter-2_2.1 SHLOKA (श्लोक) सञ्जय उवाच -तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।2.1।। PADACHHED (पदच्छेद) सञ्जय उवाच -तम्‌, तथा, कृपया_आविष्टम्_अश्रु-पूर्णाकुलेक्षणम्‌,विषीदन्तम्_इदम्‌, वाक्यम्_उवाच, मधुसूदन: ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) सञ्जय उवाच -तथा कृपया आविष्टम्‌ अश्रुपूर्णाकुलेक्षणं…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka List

श्लोक (shloka) #2.1 सञ्जय उवाच –तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।2.1।।Click here to know more श्लोक (shloka) #2.2 श्री भगवानुवाच –कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन।।2.2।।Click here to know more श्लोक (shloka) #2.3…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-47

Chapter-1_1.47 SHLOKA (श्लोक) सञ्जय उवाच -एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्।विसृज्य सशरं चापं शोकसंविग्नमानसः।।1.47।। PADACHHED (पदच्छेद) सञ्जय उवाच -एवम्_उक्त्वा_अर्जुन:, सङ्ख्ये, रथोपस्थे, उपाविशत्‌,विसृज्य, सशरम्‌, चापम्‌, शोक-संविग्न-मानस: ॥ ४७ ॥ ANAVYA (अन्वय-हिन्दी) सञ्जय उवाच…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-46

Chapter-1_1.46 SHLOKA (श्लोक) यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः।धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्।।1.46।। PADACHHED (पदच्छेद) यदि, माम्_अप्रतीकारम्_अशस्त्रम्, शस्त्र-पाणय:,धार्तराष्ट्रा:, रणे, हन्यु:_तत्_मे, क्षेमतरम्‌, भवेत्‌ ॥ ४६ ॥ ANAVYA (अन्वय-हिन्दी) यदि माम्‌ अशस्त्रम् (च) अप्रतीकारं शस्त्रपाणय:धार्तराष्ट्रा:…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-45

Chapter-1_1.45 SHLOKA (श्लोक) अहो बत महत्पापं कर्तुं व्यवसिता वयम्।यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः।।1.45।। PADACHHED (पदच्छेद) अहो, बत, महत्_पापम्‌, कर्तुम्, व्यवसिता:, वयम्‌,यत्_राज्य-सुख-लोभेन, हन्तुम्‌, स्व-जनम्_उद्यता: ॥ ४५ ॥ ANAVYA (अन्वय-हिन्दी) अहो बत वयं महत्‌…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-44

Chapter-1_1.44 SHLOKA (श्लोक) उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन।नरकेऽनियतं वासो भवतीत्यनुशुश्रुम।।1.44।। PADACHHED (पदच्छेद) उत्सन्न-कुल-धर्माणाम्‌, मनुष्याणाम्‌, जनार्दन,नरके_अनियतम्‌, वास:, भवति_इति_अनुशुश्रुम ॥ ४४ ॥ ANAVYA (अन्वय-हिन्दी) (हे) जनार्दन! उत्सन्नकुलधर्माणां मनुष्याणाम्‌अनियतं नरके वास: भवति इति (अहम्) अनुशुश्रुम।…

0 Comments