SHLOKA (श्लोक)
सञ्जय उवाच -
तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।2.1।।
तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।2.1।।
PADACHHED (पदच्छेद)
सञ्जय उवाच -
तम्, तथा, कृपया_आविष्टम्_अश्रु-पूर्णाकुलेक्षणम्,
विषीदन्तम्_इदम्, वाक्यम्_उवाच, मधुसूदन: ॥ १ ॥
तम्, तथा, कृपया_आविष्टम्_अश्रु-पूर्णाकुलेक्षणम्,
विषीदन्तम्_इदम्, वाक्यम्_उवाच, मधुसूदन: ॥ १ ॥
ANAVYA (अनव्या-हिन्दी)
सञ्जय उवाच -
तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणं (च) विषीदन्तं
तं (अर्जुनं प्रति) मधुसूदन: (श्रीकृष्णः) इदं वाक्यं उवाच।
तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणं (च) विषीदन्तं
तं (अर्जुनं प्रति) मधुसूदन: (श्रीकृष्णः) इदं वाक्यं उवाच।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
सञ्जय उवाच - [संजय ने कहा ], तथा [उस प्रकार], कृपया [करुणा से], आविष्टम् [व्याप्त], अश्रुपूर्णाकुलेक्षणम् (च) [(और) आँसुओ से पूर्ण तथा व्याकुल नेत्रों वाले], विषीदन्तम् [शोकयुक्त],
तम् (अर्जुनं प्रति) [उस (अर्जुन के प्रति)], मधुसूदन: (श्रीकृष्णः) [ मधुसूदन (श्रीकृष्ण) ने], इदम् [यह], वाक्यम् [वाक्य], उवाच [कहा],
तम् (अर्जुनं प्रति) [उस (अर्जुन के प्रति)], मधुसूदन: (श्रीकृष्णः) [ मधुसूदन (श्रीकृष्ण) ने], इदम् [यह], वाक्यम् [वाक्य], उवाच [कहा],
हिन्दी भाषांतर
संजय ने कहा - उस प्रकार करुणा से व्याप्त (और) आँसुओ से पूर्ण तथा व्याकुल नेत्रों वाले शोकयुक्त
उस (अर्जुन के प्रति) मधुसूदन (श्रीकृष्ण) ने यह वाक्य कहा।
उस (अर्जुन के प्रति) मधुसूदन (श्रीकृष्ण) ने यह वाक्य कहा।