Chapter 9 – राजविद्याराजगुह्ययोग Shloka-18

Chapter-9_1.18 SHLOKA (श्लोक) गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्।प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्।।9.18।। PADACHHED (पदच्छेद) गति:_भर्ता, प्रभु:, साक्षी, निवास:, शरणम्‌, सुहृत्‌,प्रभव:, प्रलय:, स्थानम्‌, निधानम्‌, बीजम्_अव्ययम्‌ ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-17

Chapter-9_1.17 SHLOKA (श्लोक) पिताऽहमस्य जगतो माता धाता पितामहः।वेद्यं पवित्रमोंकार ऋक् साम यजुरेव च।।9.17।। PADACHHED (पदच्छेद) पिता_अहम्_अस्य, जगत:, माता, धाता, पितामह:,वेद्यम्, पवित्रम्_ओङ्कार:, ऋक्, साम, यजु:_एव, च ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-16

Chapter-9_1.16 SHLOKA (श्लोक) अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्।मंत्रोऽहमहमेवाज्यमहमग्निरहं हुतम्।।9.16।। PADACHHED (पदच्छेद) अहम्‌, क्रतुः_अहम्, यज्ञ:, स्वधा_अहम्_अहम्_औषधम्‌,मन्त्र:_अहम्_अहम्_एव_आज्यम्_अहम्_अग्नि:_अहम्, हुतम्‌ ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) अहं क्रतुः (अस्मि), अहं यज्ञ: (अस्मि), अहं स्वधा (अस्मि), अहम्…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-15

Chapter-9_1.15 SHLOKA (श्लोक) ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते।एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्।।9.15।। PADACHHED (पदच्छेद) ज्ञान-यज्ञेन, च_अपि_अन्ये, यजन्त:, माम्_उपासते,एकत्वेन, पृथक्त्वेन, बहुधा, विश्वतो-मुखम्‌ ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) अन्ये मां ज्ञानयज्ञेन एकत्वेन यजन्त: अपि…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-14

Chapter-9_1.14 SHLOKA (श्लोक) सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः।नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते।।9.14।। PADACHHED (पदच्छेद) सततम्‌, कीर्तयन्त:, माम्‌, यतन्त:_च, दृढ-व्रता:,नमस्यन्त:_च, माम्‌, भक्त्या, नित्य-युक्ता:, उपासते ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) (ते) दृढव्रता:…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-13

Chapter-9_1.13 SHLOKA (श्लोक) महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः।भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्।।9.13।। PADACHHED (पदच्छेद) महात्मान:_तु, माम्‌, पार्थ, दैवीम्‌, प्रकृतिम्_आश्रिता:,भजन्ति_अनन्य-मनस:, ज्ञात्वा, भूतादिम्_अव्ययम्‌ ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) तु (हे) पार्थ! दैवीं प्रकृतिम्‌ आश्रिता:…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-12

Chapter-9_1.12 SHLOKA (श्लोक) मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः।।9.12।। PADACHHED (पदच्छेद) मोघाशा:, मोघ-कर्माण:, मोघ-ज्ञाना:, विचेतस:,राक्षसीम्_आसुरीम्‌, च_एव, प्रकृतिम्‌, मोहिनीम्‌, श्रिता: ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) (ते) मोघाशा: मोघकर्माण: मोघज्ञाना:…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-11

Chapter-9_1.11 SHLOKA (श्लोक) अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।परं भावमजानन्तो मम भूतमहेश्वरम्।।9.11।। PADACHHED (पदच्छेद) अवजानन्ति, माम्‌, मूढा:, मानुषीम्‌, तनुम्_आश्रितम्‌,परम्‌, भावम्_अजानन्त:, मम, भूत-महेश्वरम्‌ ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) मम परं भावम् अजानन्त:…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-10

Chapter-9_1.10 SHLOKA (श्लोक) मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्।हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते।।9.10।। PADACHHED (पदच्छेद) मया_अध्यक्षेण, प्रकृति:, सूयते, सचराचरम्‌,हेतुना_अनेन, कौन्तेय, जगत्_विपरिवर्तते ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! मया अध्यक्षेण प्रकृति: सचराचरंसूयते अनेन (च)…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-9

Chapter-9_1.9 SHLOKA (श्लोक) न च मां तानि कर्माणि निबध्नन्ति धनञ्जय।उदासीनवदासीनमसक्तं तेषु कर्मसु।।9.9।। PADACHHED (पदच्छेद) न, च, माम्‌, तानि, कर्माणि, निबध्नन्ति, धनञ्जय,उदासीनवत्_आसीनम्_असक्तम्‌, तेषु, कर्मसु ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) (हे) धनञ्जय!…

0 Comments