Similar Posts
Chapter 18 – मोक्षसन्न्यासयोग Shloka-47
Chapter-18_1.47 SHLOKA श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्।।18.47।। PADACHHED श्रेयान्_स्व-धर्म:, विगुण:, परधर्मात्_स्वनुष्ठितात्,स्वभाव-नियतम्, कर्म, कुर्वन्_न_आप्नोति, किल्बिषम् ॥ ४७ ॥ ANAVYA स्वनुष्ठितात् परधर्मात् विगुण: (अपि) स्वधर्म: श्रेयान् , (यस्मात्) स्वभावनियतं कर्मकुर्वन् (नरः) किल्बिषं न आप्नोति। ANAVYA-INLINE-GLOSS स्वनुष्ठितात् [अच्छी प्रकार आचरण किये हुए], परधर्मात् [दूसरे के धर्म से], विगुण: (अपि) [गुण रहित (भी)], स्वधर्म: [अपना धर्म], श्रेयान् [श्रेष्ठ…
Chapter 1 – अर्जुनविषादयोग Shloka-19
Chapter-1_1.19 SHLOKA स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।।1.19।। PADACHHED स:, घोष:, धार्तराष्ट्राणाम्, हृदयानि, व्यदारयत्,नभ:_च, पृथिवीम्, च_एव, तुमुल:, व्यनुनादयन् ॥ १९ ॥ ANAVYA च स: तुमुल: घोष: नभ: च पृथिवीम्एव व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्। ANAVYA-INLINE-GLOSS च [और], स: [उस], तुमुल: [भयानक], घोष: [शब्द ने], नभ: [आकाश], च [और], पृथिवीम् [पृथ्वी को],एव [भी], व्यनुनादयन्…
Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-13
Chapter-11_1.13 SHLOKA तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा।।11.13।। PADACHHED तत्र_एकस्थम्, जगत्_कृत्स्नम्, प्रविभक्तम्_अनेकधा,अपश्यत्_देव-देवस्य, शरीरे, पाण्डव:_तदा ॥ १३ ॥ ANAVYA पाण्डव: तदा अनेकधा प्रविभक्तं कृत्स्नं जगत्देवदेवस्य तत्र शरीरे एकस्थम् अपश्यत् । ANAVYA-INLINE-GLOSS पाण्डव: [पाण्डु पुत्र अर्जुन ने], तदा [उस समय], अनेकधा [अनेक प्रकार से], प्रविभक्तम् [विभक्त अर्थात् पृथक् -पृथक्], कृत्स्नम् [सम्पूर्ण], जगत् [जगत् को],देवदेवस्य [देवों के देव ((श्रीकृष्ण))…
Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-40
Chapter-4_4.40 SHLOKA अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति।नायं लोकोऽस्ति न परो न सुखं संशयात्मनः।।4.40।। PADACHHED अज्ञ:_च_अश्रद्दधान:_च, संशयात्मा, विनश्यति,न_अयम्, लोक:_अस्ति, न, पर:, न, सुखम्, संशयात्मन: ॥ ४० ॥ ANAVYA अज्ञ: च अश्रद्दधान: संशयात्मा (पुरुषः) (परमार्थतः) विनश्यति (एवम्) संशयात्मन:न अयं लोक: अस्ति न पर: (अस्ति) च न सुखम् (एव अस्ति)। ANAVYA-INLINE-GLOSS अज्ञ: [विवेकहीन], च [और], अश्रद्दधान: [श्रद्धारहित], संशयात्मा (पुरुषः) [संशययुक्त…
Chapter 1 – अर्जुनविषादयोग Shloka-14
Chapter-1_1.14 SHLOKA ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः।।1.14।। PADACHHED तत:, श्वेतै:_हयै:_युक्ते, महति, स्यन्दने, स्थितौ,माधव:, पाण्डव:_च_एव, दिव्यौ, शङ्खौ, प्रदध्मतु: ॥ १४ ॥ ANAVYA तत: श्वेतै: हयै: युक्ते महति स्यन्दने स्थितौमाधव: च पाण्डव: एव दिव्यौ शङ्खौ प्रदध्मतु:। ANAVYA-INLINE-GLOSS तत: [इसके पश्चात्], श्वेतै: [सफेद], हयै: [घोड़ों से], युक्ते [युक्त], महति [उत्तम], स्यन्दने [रथ में], स्थितौ…
Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-17
Chapter-6_6.17 SHLOKA युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।युक्तस्वप्नावबोधस्य योगो भवति दुःखहा।।6.17।। PADACHHED युक्ताहार-विहारस्य, युक्त-चेष्टस्य, कर्मसु,युक्त-स्वप्नावबोधस्य, योग:, भवति, दु:ख-हा ॥ १७ ॥ ANAVYA दु:खहा योग: (तु) युक्ताहारविहारस्य कर्मसु युक्तचेष्टस्ययुक्तस्वप्नावबोधस्य (च) (एव) (सिद्धः) भवति। ANAVYA-INLINE-GLOSS दु:खहा [दु:खों का नाश करने वाला], योग: (तु) [योग (तो)], युक्ताहारविहारस्य [यथायोग्य आहार-विहार करने वाले का,], कर्मसु [कर्मो में], युक्तचेष्टस्य [यथायोग्य चेष्टा करने वाले का],युक्तस्वप्नावबोधस्य…