Chapter 9 – राजविद्याराजगुह्ययोग Shloka-16

Chapter-9_1.16

SHLOKA

अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्।
मंत्रोऽहमहमेवाज्यमहमग्निरहं हुतम्।।9.16।।

PADACHHED

अहम्‌, क्रतुः_अहम्, यज्ञ:, स्वधा_अहम्_अहम्_औषधम्‌,
मन्त्र:_अहम्_अहम्_एव_आज्यम्_अहम्_अग्नि:_अहम्, हुतम्‌ ॥ १६ ॥

ANAVYA

अहं क्रतुः (अस्मि), अहं यज्ञ: (अस्मि), अहं स्वधा (अस्मि), अहम् औषधम् (अस्मि), अहं मन्त्र: (अस्मि),
अहम् आज्यम् (अस्मि), अहम् अग्नि: (अस्मि) (च) हुतम्‌ अहम्‌ एव (अस्मि)।

ANAVYA-INLINE-GLOSS

अहम् [मैं], क्रतुः (अस्मि) [क्रतु हूँ,], अहम् [मैं], यज्ञ: (अस्मि) [यज्ञ हूँ,], अहम् [मैं], स्वधा (अस्मि) [स्वधा हूँ,], अहम् [मैं], औषधम् (अस्मि) [औषधि हूँ,], अहम् [मैं], मन्त्र: (अस्मि) [मन्त्र हूँ,],
अहम् [मैं], आज्यम् (अस्मि) [धृत हूँ,], अहम् [मैं], अग्नि: (अस्मि) [अग्नि हूँ,], {(च) [और]}, हुतम् [हवनरूप क्रिया ((भी))], अहम् [मैं], एव (अस्मि) [ही हूँ।],

ANUVAAD

मैं क्रतु हूँ, मैं यज्ञ हूँ, मैं स्वधा हूँ, मैं औषधि हूँ, मैं मन्त्र
हूँ, मैं धृत हूँ, मैं अग्नि हूँ (और) हवनरूप क्रिया ((भी)) मैं ही हूँ।

Leave a Reply