SHLOKA
अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्।
मंत्रोऽहमहमेवाज्यमहमग्निरहं हुतम्।।9.16।।
मंत्रोऽहमहमेवाज्यमहमग्निरहं हुतम्।।9.16।।
PADACHHED
अहम्, क्रतुः_अहम्, यज्ञ:, स्वधा_अहम्_अहम्_औषधम्,
मन्त्र:_अहम्_अहम्_एव_आज्यम्_अहम्_अग्नि:_अहम्, हुतम् ॥ १६ ॥
मन्त्र:_अहम्_अहम्_एव_आज्यम्_अहम्_अग्नि:_अहम्, हुतम् ॥ १६ ॥
ANAVYA
अहं क्रतुः (अस्मि), अहं यज्ञ: (अस्मि), अहं स्वधा (अस्मि), अहम् औषधम् (अस्मि), अहं मन्त्र: (अस्मि),
अहम् आज्यम् (अस्मि), अहम् अग्नि: (अस्मि) (च) हुतम् अहम् एव (अस्मि)।
अहम् आज्यम् (अस्मि), अहम् अग्नि: (अस्मि) (च) हुतम् अहम् एव (अस्मि)।
ANAVYA-INLINE-GLOSS
अहम् [मैं], क्रतुः (अस्मि) [क्रतु हूँ,], अहम् [मैं], यज्ञ: (अस्मि) [यज्ञ हूँ,], अहम् [मैं], स्वधा (अस्मि) [स्वधा हूँ,], अहम् [मैं], औषधम् (अस्मि) [औषधि हूँ,], अहम् [मैं], मन्त्र: (अस्मि) [मन्त्र हूँ,],
अहम् [मैं], आज्यम् (अस्मि) [धृत हूँ,], अहम् [मैं], अग्नि: (अस्मि) [अग्नि हूँ,], {(च) [और]}, हुतम् [हवनरूप क्रिया ((भी))], अहम् [मैं], एव (अस्मि) [ही हूँ।],
अहम् [मैं], आज्यम् (अस्मि) [धृत हूँ,], अहम् [मैं], अग्नि: (अस्मि) [अग्नि हूँ,], {(च) [और]}, हुतम् [हवनरूप क्रिया ((भी))], अहम् [मैं], एव (अस्मि) [ही हूँ।],
ANUVAAD
मैं क्रतु हूँ, मैं यज्ञ हूँ, मैं स्वधा हूँ, मैं औषधि हूँ, मैं मन्त्र
हूँ, मैं धृत हूँ, मैं अग्नि हूँ (और) हवनरूप क्रिया ((भी)) मैं ही हूँ।
हूँ, मैं धृत हूँ, मैं अग्नि हूँ (और) हवनरूप क्रिया ((भी)) मैं ही हूँ।