Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-11

Chapter-13_1.11 SHLOKA (श्लोक) अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्।एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोन्यथा।।13.11।। PADACHHED (पदच्छेद) अध्यात्म-ज्ञान-नित्यत्वम्‌, तत्त्व-ज्ञानार्थ-दर्शनम्‌,एतत्_ज्ञानम्_इति, प्रोक्तम्_अज्ञानम्, यत्_अत:_अन्यथा ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) अध्यात्मज्ञाननित्यत्वं (च) तत्त्वज्ञानार्थदर्शनम्‌एतत्‌ (सर्वम्) ज्ञानं (अस्ति) (च) यत्‌ अत: अन्यथा (अस्ति) (तत्)…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-10

Chapter-13_1.10 SHLOKA (श्लोक) मयि चानन्ययोगेन भक्तिरव्यभिचारिणी।विविक्तदेशसेवित्वमरतिर्जनसंसदि।।13.10।। PADACHHED (पदच्छेद) मयि, च_अनन्य-योगेन, भक्ति:_अव्यभिचारिणी,विविक्त-देश-सेवित्वम्_अरति:_जन-संसदि ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) मयि अनन्ययोगेन अव्यभिचारिणी भक्ति: चविविक्तदेशसेवित्वं (च) जनसंसदि अरति: - Hindi-Word-Translation (हिन्दी शब्दार्थ) मयि [मुझ…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-9

Chapter-13_1.9 SHLOKA (श्लोक) असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु।नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु।।13.9।। PADACHHED (पदच्छेद) असक्ति:_अनभिष्वङ्ग:, पुत्र-दार-गृहादिषु,नित्यम्‌ , च, सम-चित्तत्वम्_इष्टानिष्टोपपत्तिषु ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) पुत्रदारगृहादिषु असक्ति: अनभिष्वङ्ग: चइष्टानिष्टोपपत्तिषु नित्यम्‌ समचित्तत्वम्‌ - Hindi-Word-Translation (हिन्दी शब्दार्थ) पुत्रदारगृहादिषु…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-8

Chapter-13_1.8 SHLOKA (श्लोक) इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च।जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्।।13.8।। PADACHHED (पदच्छेद) इन्द्रियार्थेषु, वैराग्यम्_अनहङ्कार:, एव, च,जन्म-मृत्यु-जरा-व्याधि-दु:ख-दोषानुदर्शनम्‌ ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) इन्द्रियार्थेषु वैराग्यं चअनहङ्कार: एव जन्ममृत्युजराव्याधिदु:खदोषानुदर्शनम्‌। Hindi-Word-Translation (हिन्दी शब्दार्थ) इन्द्रियार्थेषु [इन्द्रियों के ((शब्दादि))…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-7

Chapter-13_1.7 SHLOKA (श्लोक) अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्।आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः।।13.7।। PADACHHED (पदच्छेद) अमानित्वम्_अदम्भित्वम्_अहिंसा, क्षान्ति:_आर्जवम्‌,आचार्योपासनम्‌, शौचम्‌, स्थैर्यम्_आत्म-विनिग्रह: ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) अमानित्वम्‌ अदम्भित्वम्‌ अहिंसा क्षान्ति:आर्जवम्‌ आचार्योपासनं शौचं स्थैर्यम् (च) आत्मविनिग्रह: - Hindi-Word-Translation (हिन्दी…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-5-6

Chapter-13_1.5.6 SHLOKA (श्लोक) महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च।इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः।।13.5।।इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतनाधृतिः।एतत्क्षेत्रं समासेन सविकारमुदाहृतम्।।13.6।। PADACHHED (पदच्छेद) महा-भूतानि_अहङ्कार:, बुद्धि_अव्यक्तम्_एव, च,इन्द्रियाणि, दश_एकम्‌, च, पञ्च, च_इन्द्रिय-गोचरा: ॥ ५ ॥इच्छा, द्वेष:, सुखम्‌,…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-4

Chapter-13_1.4 SHLOKA (श्लोक) ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्।ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः।।13.4।। PADACHHED (पदच्छेद) ऋषिभि:_बहुधा, गीतम्‌, छन्दोभि:_विविधै:, पृथक्,ब्रह्मसूत्र-पदै:_च_एव, हेतुमद्भि:_विनिश्चितै: ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) ऋषिभि: बहुधा गीतम् (च) विविधै: छन्दोभि: पृथक् (गीतम्),च विनिश्चितै: हेतुमद्भि:…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-3

Chapter-13_1.3 SHLOKA (श्लोक) तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्।स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु।।13.3।। PADACHHED (पदच्छेद) तत्_क्षेत्रम्, यत्_च, यादृक्_च, यद्विकारि, यत:_च, यत्‌,स:, च, य:, यत्प्रभाव:_च, तत्_समासेन, मे, शृणु ॥…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-2

Chapter-13_1.2 SHLOKA (श्लोक) क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम।।13.2।। PADACHHED (पदच्छेद) क्षेत्रज्ञम्, च_अपि, माम्‌, विद्धि, सर्व-क्षेत्रेषु, भारत,क्षेत्र-क्षेत्रज्ञयो:_ज्ञानम्, यत्_तत्_ज्ञानम्‌, मतम्, मम ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत!…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-1

Chapter-13_1.1 SHLOKA (श्लोक) श्रीभगवानुवाच -इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।।13.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -इदम्, शरीरम्‌, कौन्तेय, क्षेत्रम्_इति_अभिधीयते,एतत्_य:, वेत्ति_तम्‌, प्राहु:, क्षेत्रज्ञ:, इति, तद्विद: ॥ १ ॥…

0 Comments