Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-31

Chapter-13_1.31 SHLOKA (श्लोक) अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः।शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते।।13.31।। PADACHHED (पदच्छेद) अनादित्वात्_निर्गुणत्वात्_परमात्मा_अयम्_अव्यय:,शरीर-स्थ:_अपि, कौन्तेय, न, करोति, न, लिप्यते ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! अनादित्वात्‌ (च) निर्गुणत्वात्‌ अयम्‌ अव्यय: परमात्माशरीरस्थ:…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-30

Chapter-13_1.30 SHLOKA (श्लोक) यदा भूतपृथग्भावमेकस्थमनुपश्यति।तत एव च विस्तारं ब्रह्म सम्पद्यते तदा।।13.30।। PADACHHED (पदच्छेद) यदा, भूत-पृथग्-भावम्_एक-स्थम्_अनुपश्यति,तत:, एव, च, विस्तारम्‌, ब्रह्म, सम्पद्यते तदा ॥ ३० ॥ ANAVYA (अन्वय-हिन्दी) यदा (अयं पुरुषः) भूतपृथग्भावम्‌…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-29

Chapter-13_1.29 SHLOKA (श्लोक) प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः।यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति।।13.29।। PADACHHED (पदच्छेद) प्रकृत्या_एव, च, कर्माणि, क्रियमाणानि, सर्वश:,य:, पश्यति, तथा_आत्मानम्_अकर्तारम्, स:, पश्यति ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) च य:…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-28

Chapter-13_1.28 SHLOKA (श्लोक) समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्।न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम्।।13.28।। PADACHHED (पदच्छेद) समम्‌, पश्यन्_हि, सर्वत्र, समवस्थितम्_ईश्वरम्‌,न, हिनस्ति_आत्मना_आत्मानम्‌, तत:, याति, पराम्‌, गतिम् ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) हि (यः)…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-27

Chapter-13_1.27 SHLOKA (श्लोक) समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्।विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति।।13.27।। PADACHHED (पदच्छेद) समम्‌, सर्वेषु, भूतेषु, तिष्ठन्तम्‌, परमेश्वरम्‌,विनश्यत्सु_अविनश्यन्तम्‌, य:, पश्यति, स:, पश्यति ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) य: (पुरुषः)…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-26

Chapter-13_1.26 SHLOKA (श्लोक) यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्।क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ।।13.26।। PADACHHED (पदच्छेद) यावत्_सञ्जायते, किञ्चित्_सत्त्वम्, स्थावर-जङ्गमम्‌,क्षेत्र-क्षेत्रज्ञ-संयोगात्_तद्_विद्धि, भरतर्षभ ॥२६॥ ANAVYA (अन्वय-हिन्दी) (हे) भरतर्षभ! यावत्‌ किञ्चित्‌ स्थावरजङ्गमं सत्त्वं सञ्जायतेतत्‌ (त्वम्) क्षेत्रक्षेत्रज्ञसंयोगात् (एव) विद्धि। Hindi-Word-Translation (हिन्दी शब्दार्थ)…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-25

Chapter-13_1.25 SHLOKA (श्लोक) अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते।तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः।।13.25।। PADACHHED (पदच्छेद) अन्ये, तु_एवम्_अजानन्त:, श्रुत्वा_अन्येभ्य:, उपासते,ते_अपि, च_अतितरन्ति_एव, मृत्युम्, श्रुति-परायणा: ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी) तु अन्ये एवम्‌ अजानन्त: अन्येभ्य: श्रुत्वा…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-24

Chapter-13_1.24 SHLOKA (श्लोक) ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना।अन्ये सांख्येन योगेन कर्मयोगेन चापरे।।13.24।। PADACHHED (पदच्छेद) ध्यानेन_आत्मनि, पश्यन्ति, केचित्_आत्मानम्_आत्मना,अन्ये, साङ्ख्येन, योगेन, कर्म-योगेन, च_अपरे ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) (तत्) आत्मानं केचित्‌ (तु) आत्मना ध्यानेन…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-23

Chapter-13_1.23 SHLOKA (श्लोक) य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह।सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते।।13.23।। PADACHHED (पदच्छेद) य:, एवम्, वेत्ति, पुरुषम्, प्रकृतिम्, च, गुणै:, सह,सर्वथा, वर्तमान:_अपि, न, स:, भूय:_अभिजायते ॥…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-22

Chapter-13_1.22 SHLOKA (श्लोक) उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः।परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः।।13.22।। PADACHHED (पदच्छेद) उपद्रष्टा_अनुमन्ता, च, भर्ता, भोक्ता, महेश्वर:,परमात्मा_इति, च_अपि_उक्त:, देहे_अस्मिन्_पुरुष:, पर: ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी) अस्मिन्‌ देहे (स्थित:) अपि…

0 Comments