Chapter 9 – राजविद्याराजगुह्ययोग Shloka-14

Chapter-9_1.14 SHLOKA (श्लोक) सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः।नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते।।9.14।। PADACHHED (पदच्छेद) सततम्‌, कीर्तयन्त:, माम्‌, यतन्त:_च, दृढ-व्रता:,नमस्यन्त:_च, माम्‌, भक्त्या, नित्य-युक्ता:, उपासते ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) (ते) दृढव्रता:…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-13

Chapter-9_1.13 SHLOKA (श्लोक) महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः।भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्।।9.13।। PADACHHED (पदच्छेद) महात्मान:_तु, माम्‌, पार्थ, दैवीम्‌, प्रकृतिम्_आश्रिता:,भजन्ति_अनन्य-मनस:, ज्ञात्वा, भूतादिम्_अव्ययम्‌ ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) तु (हे) पार्थ! दैवीं प्रकृतिम्‌ आश्रिता:…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-12

Chapter-9_1.12 SHLOKA (श्लोक) मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः।।9.12।। PADACHHED (पदच्छेद) मोघाशा:, मोघ-कर्माण:, मोघ-ज्ञाना:, विचेतस:,राक्षसीम्_आसुरीम्‌, च_एव, प्रकृतिम्‌, मोहिनीम्‌, श्रिता: ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) (ते) मोघाशा: मोघकर्माण: मोघज्ञाना:…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-11

Chapter-9_1.11 SHLOKA (श्लोक) अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।परं भावमजानन्तो मम भूतमहेश्वरम्।।9.11।। PADACHHED (पदच्छेद) अवजानन्ति, माम्‌, मूढा:, मानुषीम्‌, तनुम्_आश्रितम्‌,परम्‌, भावम्_अजानन्त:, मम, भूत-महेश्वरम्‌ ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) मम परं भावम् अजानन्त:…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-10

Chapter-9_1.10 SHLOKA (श्लोक) मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्।हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते।।9.10।। PADACHHED (पदच्छेद) मया_अध्यक्षेण, प्रकृति:, सूयते, सचराचरम्‌,हेतुना_अनेन, कौन्तेय, जगत्_विपरिवर्तते ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! मया अध्यक्षेण प्रकृति: सचराचरंसूयते अनेन (च)…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-9

Chapter-9_1.9 SHLOKA (श्लोक) न च मां तानि कर्माणि निबध्नन्ति धनञ्जय।उदासीनवदासीनमसक्तं तेषु कर्मसु।।9.9।। PADACHHED (पदच्छेद) न, च, माम्‌, तानि, कर्माणि, निबध्नन्ति, धनञ्जय,उदासीनवत्_आसीनम्_असक्तम्‌, तेषु, कर्मसु ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) (हे) धनञ्जय!…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-8

Chapter-9_1.8 SHLOKA (श्लोक) प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः।भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्।।9.8।। PADACHHED (पदच्छेद) प्रकृतिम्‌, स्वाम्_अवष्टभ्य, विसृजामि, पुन:, पुन:,भूत-ग्रामम्_इमम्, कृत्स्नम्_अवशम्, प्रकृते:_वशात्‌ ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) स्वां प्रकृतिम् अवष्टभ्य प्रकृते: वशात् अवशम्इमं…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-7

Chapter-9_1.7 SHLOKA (श्लोक) सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्।कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्।।9.7।। PADACHHED (पदच्छेद) सर्व-भूतानि, कौन्तेय, प्रकृतिम्, यान्ति, मामिकाम्‌,कल्प-क्षये, पुन:_तानि, कल्पादौ, विसृजामि_अहम्‌ ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! कल्पक्षये सर्वभूतानि…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-6

Chapter-9_1.6 SHLOKA (श्लोक) यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्।तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय।।9.6।। PADACHHED (पदच्छेद) यथा_आकाश-स्थित:, नित्यम्‌, वायु:, सर्वत्रग:, महान्‌,तथा, सर्वाणि, भूतानि, मत्स्थानि_इति_उपधारय ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) यथा सर्वत्रग: महान् वायु:…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-5

Chapter-9_1.5 SHLOKA (श्लोक) न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्।भूतभृन्न च भूतस्थो ममात्मा भूतभावनः।।9.5।। PADACHHED (पदच्छेद) न, च, मत्स्थानि, भूतानि, पश्य, मे, योगम्_ऐश्वरम्‌,भूत-भृत्_न, च, भूत-स्थ:, मम_आत्मा, भूत-भावन: ॥ ५ ॥…

0 Comments