Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-28

Chapter-8_1.28 SHLOKA वेदेषु यज्ञेषु तपःसु चैवदानेषु यत्पुण्यफलं प्रदिष्टम्।अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम्।।8.28।। PADACHHED वेदेषु, यज्ञेषु, तप:सु, च_एव, दानेषु, यत्_पुण्य-फलम्‌,प्रदिष्टम्‌, अत्येति, तत्_सर्वम्_इदम्‌, विदित्वा, योगी,परम्‌, स्थानम्_उपैति, च_आद्यम्‌ ॥ २८ ॥ ANAVYA…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-27

Chapter-8_1.27 SHLOKA नैते सृती पार्थ जानन्योगी मुह्यति कश्चन।तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन।।8.27।। PADACHHED न_एते, सृती, पार्थ, जानन्_योगी, मुह्यति, कश्चन,तस्मात्_सर्वेषु, कालेषु, योग-युक्त:, भव_अर्जुन ॥ २७ ॥ ANAVYA (हे) पार्थ! (एवम्) एते सृती…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-26

Chapter-8_1.26 SHLOKA शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते।एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः।।8.26।। PADACHHED शुक्ल-कृष्णे, गती, हि_एते, जगत:, शाश्वते, मते,एकया, याति_अनावृत्तिम्_अन्यया_आवर्तते पुन: ॥ २६ ॥ ANAVYA हि जगत: एते शुक्लकृष्णे गती शाश्वते मते।…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-25

Chapter-8_1.25 SHLOKA धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्।तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते।।8.25।। PADACHHED धूम:, रात्रि:_तथा, कृष्ण:, षण्मासा:, दक्षिणायनम्‌,तत्र, चान्द्रमसम्‌, ज्योति:_योगी, प्राप्य, निवर्तते ॥ २५ ॥ ANAVYA (यत्र) धूम: (देवता अस्ति) रात्रि:…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-24

Chapter-8_1.24 SHLOKA अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्।तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः।।8.24।। PADACHHED अग्नि:_ज्योति:_अह:, शुक्ल:, षण्मासा:, उत्तरायणम्‌,तत्र, प्रयाता:, गच्छन्ति, ब्रह्म, ब्रह्म-विद:, जना: ॥ २४ ॥ ANAVYA (यत्र) ज्योति: अग्नि: (देवता अस्ति)…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-23

Chapter-8_1.23 SHLOKA यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः।प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ।।8.23।। PADACHHED यत्र, काले, तु_अनावृत्तिम्_आवृत्तिम्, च_एव योगिन:,प्रयाता:, यान्ति, तम्, कालम्, वक्ष्यामि भरतर्षभ ॥ २३ ॥ ANAVYA (हे) भरतर्षभ! यत्र…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-22

Chapter-8_1.22 SHLOKA पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया।यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्।।8.22।। PADACHHED पुरुष:, स:, पर:, पार्थ, भक्त्या, लभ्य:_तु_अनन्यया,यस्य_अन्त:स्थानि, भूतानि, येन, सर्वम्_इदम्‌, ततम्‌ ॥ २२ ॥ ANAVYA (हे) पार्थ! यस्य…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-21

Chapter-8_1.21 SHLOKA अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्।यं प्राप्य न निवर्तन्ते तद्धाम परमं मम।।8.21।। PADACHHED अव्यक्त:_अक्षर:, इति_उक्त:_तम्‌, आहु:, परमाम्‌, गतिम्‌,यम्, प्राप्य, न, निवर्तन्ते, तत्_धाम, परमम्, मम ॥ २१ ॥ ANAVYA (यः) अव्यक्त:…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-20

Chapter-8_1.20 SHLOKA परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः।यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति।।8.20।। PADACHHED पर:_तस्मात्_तु, भाव:_अन्य:_अव्यक्त:_अव्यक्तात्_सनातन:,य:, स:, सर्वेषु, भूतेषु, नश्यत्सु, न, विनश्यति ॥ २० ॥ ANAVYA तु तस्मात्‌ अव्यक्तात् (अपि) पर: अन्य: य:सनातन:…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-19

Chapter-8_1.19 SHLOKA भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते।रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे।।8.19।। PADACHHED भूत-ग्राम:, स:, एव_अयम्‌, भूत्वा, भूत्वा, प्रलीयते,रात्र्यागमे_अवश:, पार्थ, प्रभवति_अहरागमे ॥ १९ ॥ ANAVYA (हे) पार्थ! स: एव अयं भूतग्राम: भूत्वा…

0 Comments