Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-28

Chapter-8_1.28 SHLOKA (श्लोक) वेदेषु यज्ञेषु तपःसु चैवदानेषु यत्पुण्यफलं प्रदिष्टम्।अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम्।।8.28।। PADACHHED (पदच्छेद) वेदेषु, यज्ञेषु, तप:सु, च_एव, दानेषु, यत्_पुण्य-फलम्‌,प्रदिष्टम्‌, अत्येति, तत्_सर्वम्_इदम्‌, विदित्वा, योगी,परम्‌, स्थानम्_उपैति, च_आद्यम्‌ ॥ २८…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-27

Chapter-8_1.27 SHLOKA (श्लोक) नैते सृती पार्थ जानन्योगी मुह्यति कश्चन।तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन।।8.27।। PADACHHED (पदच्छेद) न_एते, सृती, पार्थ, जानन्_योगी, मुह्यति, कश्चन,तस्मात्_सर्वेषु, कालेषु, योग-युक्त:, भव_अर्जुन ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ!…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-26

Chapter-8_1.26 SHLOKA (श्लोक) शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते।एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः।।8.26।। PADACHHED (पदच्छेद) शुक्ल-कृष्णे, गती, हि_एते, जगत:, शाश्वते, मते,एकया, याति_अनावृत्तिम्_अन्यया_आवर्तते पुन: ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी) हि जगत: एते शुक्लकृष्णे…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-25

Chapter-8_1.25 SHLOKA (श्लोक) धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्।तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते।।8.25।। PADACHHED (पदच्छेद) धूम:, रात्रि:_तथा, कृष्ण:, षण्मासा:, दक्षिणायनम्‌,तत्र, चान्द्रमसम्‌, ज्योति:_योगी, प्राप्य, निवर्तते ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी) (यत्र) धूम:…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-24

Chapter-8_1.24 SHLOKA (श्लोक) अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्।तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः।।8.24।। PADACHHED (पदच्छेद) अग्नि:_ज्योति:_अह:, शुक्ल:, षण्मासा:, उत्तरायणम्‌,तत्र, प्रयाता:, गच्छन्ति, ब्रह्म, ब्रह्म-विद:, जना: ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) (यत्र) ज्योति:…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-23

Chapter-8_1.23 SHLOKA (श्लोक) यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः।प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ।।8.23।। PADACHHED (पदच्छेद) यत्र, काले, तु_अनावृत्तिम्_आवृत्तिम्, च_एव योगिन:,प्रयाता:, यान्ति, तम्, कालम्, वक्ष्यामि भरतर्षभ ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-22

Chapter-8_1.22 SHLOKA (श्लोक) पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया।यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्।।8.22।। PADACHHED (पदच्छेद) पुरुष:, स:, पर:, पार्थ, भक्त्या, लभ्य:_तु_अनन्यया,यस्य_अन्त:स्थानि, भूतानि, येन, सर्वम्_इदम्‌, ततम्‌ ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-21

Chapter-8_1.21 SHLOKA (श्लोक) अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्।यं प्राप्य न निवर्तन्ते तद्धाम परमं मम।।8.21।। PADACHHED (पदच्छेद) अव्यक्त:_अक्षर:, इति_उक्त:_तम्‌, आहु:, परमाम्‌, गतिम्‌,यम्, प्राप्य, न, निवर्तन्ते, तत्_धाम, परमम्, मम ॥ २१ ॥ ANAVYA…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-20

Chapter-8_1.20 SHLOKA (श्लोक) परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः।यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति।।8.20।। PADACHHED (पदच्छेद) पर:_तस्मात्_तु, भाव:_अन्य:_अव्यक्त:_अव्यक्तात्_सनातन:,य:, स:, सर्वेषु, भूतेषु, नश्यत्सु, न, विनश्यति ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) तु तस्मात्‌ अव्यक्तात् (अपि)…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-19

Chapter-8_1.19 SHLOKA (श्लोक) भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते।रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे।।8.19।। PADACHHED (पदच्छेद) भूत-ग्राम:, स:, एव_अयम्‌, भूत्वा, भूत्वा, प्रलीयते,रात्र्यागमे_अवश:, पार्थ, प्रभवति_अहरागमे ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ! स: एव…

0 Comments