Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-18

Chapter-8_1.18 SHLOKA अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे।रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके।।8.18।। PADACHHED अव्यक्तात्_व्यक्तय:, सर्वा:, प्रभवन्ति_अहरागमे,रात्र्यागमे, प्रलीयन्ते, तत्र_एव_अव्यक्त-सञ्ज्ञके ॥ १८ ॥ ANAVYA सर्वा: व्यक्तय: अहरागमे अव्यक्तात्‌ प्रभवन्ति, (च)रात्र्यागमे तत्र अव्यक्तसंज्ञके एव प्रलीयन्ते। ANAVYA-INLINE-GLOSS सर्वा: [सम्पूर्ण],…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-17

Chapter-8_1.17 SHLOKA सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः।रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः।।8.17।। PADACHHED सहस्त्र-युग-पर्यन्तम्_अह:_यत्_ब्रह्मण:, विदु:,रात्रिम्, युग-सहस्त्रान्ताम्‌, ते_अहो-रात्र-विद:, जना: ॥ १७ ॥ ANAVYA ब्रह्मण: यत्‌ अह: (अस्ति), सहस्त्रयुगपर्यन्तं रात्रिं (च) युगसहस्त्रान्तां(ये) विदु:, ते जना: अहोरात्रविद: (सन्ति)।…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-16

Chapter-8_1.16 SHLOKA आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन।मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते।।8.16।। PADACHHED आब्रह्म-भुवनात्_लोका:, पुनरावर्तिन:_अर्जुन,माम्_उपेत्य, तु, कौन्तेय, पुनर्जन्म, न, विद्यते ॥ १६ ॥ ANAVYA (हे) अर्जुन! आब्रह्मभुवनात्‌ लोका: पुनरावर्तिन: (सन्ति), तु (हे) कौन्तेय!माम्…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-15

Chapter-8_1.15 SHLOKA मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्।नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः।।8.15।। PADACHHED माम्_उपेत्य, पुनर्जन्म, दुःखालयम्_अशाश्वतम्,न_आप्नुवन्ति, महात्मान:, संसिद्धिम्, परमाम्, गता: ॥ १५ ॥ ANAVYA परमां संसिद्धिं गता: महात्मान:माम् उपेत्य दुःखालयम् (च) अशाश्वतं पुनर्जन्म…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-14

Chapter-8_1.14 SHLOKA अनन्यचेताः सततं यो मां स्मरति नित्यशः।तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः।।8.14।। PADACHHED अनन्य-चेता:, सततम्‌, य:, माम्‌, स्मरति, नित्यश:,तस्य_अहम्‌, सुलभ:, पार्थ, नित्य-युक्तस्य, योगिन: ॥ १४ ॥ ANAVYA (हे) पार्थ! य:…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-12-13

Chapter-8_1.12.13 SHLOKA सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्।।8.12।।ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्।यः प्रयाति त्यजन्देहं स याति परमां गतिम्।।8.13।। PADACHHED सर्व-द्वाराणि, संयम्य, मन:, हृदि, निरुध्य, च,मूध्र्नि_आधाय_आत्मन:, प्राणम्_आस्थित:, योग-धारणाम्‌ ॥ १२ ॥ओम्_इति_एकाक्षरम्‌,…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-11

Chapter-8_1.11 SHLOKA यदक्षरं वेदविदो वदन्तिविशन्ति यद्यतयो वीतरागाः।यदिच्छन्तो ब्रह्मचर्यं चरन्तितत्ते पदं संग्रहेण प्रवक्ष्ये।।8.11।। PADACHHED यत्‌, अक्षरम्‌, वेद-विद:, वदन्ति, विशन्ति, यत्‌, यतय:,वीत-रागा:, यत्‌, इच्छन्त:, ब्रह्म-चर्यम्‌, चरन्ति, तत्‌, ते,पदम्, सङ्ग्रहेण, प्रवक्ष्ये ॥ ११…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-10

Chapter-8_1.10 SHLOKA प्रयाणकाले मनसाऽचलेनभक्त्या युक्तो योगबलेन चैव।भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम्।।8.10।। PADACHHED प्रयाण-काले, मनसा_अचलेन, भक्त्या, युक्त:, योग-बलेन,च_एव, भ्रुवो:_मध्ये, प्राणम्_आवेश्य, सम्यक्, स:, तम्‌,परम्, पुरुषम्_उपैति, दिव्यम्‌ ॥ १० ॥ ANAVYA…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-9

Chapter-8_1.9 SHLOKA कविं पुराणमनुशासितार-मणोरणीयांसमनुस्मरेद्यः।सर्वस्य धातारमचिन्त्यरूप-मादित्यवर्णं तमसः परस्तात्।।8.9।। PADACHHED कविम्‌, पुराणम्_अनुशासितारम्_अणो:_अणीयांसम्_अनुस्मरेत्_य:, सर्वस्य,धातारम्_अचिन्त्य-रूपम्_आदित्य-वर्णम्, तमस:, परस्तात् ॥ ९ ॥ ANAVYA य: (पुरुषः) कविं, पुराणम्‌ , अनुशासितारम्‌ , अणो: अणीयांसं, सर्वस्य धातारम्‌,अचिन्त्यरूपम्‌ आदित्यवर्णं (च)…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-8

Chapter-8_1.8 SHLOKA अभ्यासयोगयुक्तेन चेतसा नान्यगामिना।परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्।।8.8।। PADACHHED अभ्यास-योग-युक्तेन, चेतसा, नान्य-गामिना,परमम्‌, पुरुषम्‌, दिव्यम्‌, याति, पार्थ_अनुचिन्तयन्‌ ॥ ८ ॥ ANAVYA (हे) पार्थ! अभ्यासयोगयुक्तेन नान्यगामिना चेतसाअनुचिन्तयन्‌ (जनः) परमं दिव्यं पुरुषं…

0 Comments