Chapter 17 – श्रद्धात्रयविभागयोग Shloka-28

Chapter-17_1.28 SHLOKA अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह।।17.28।। PADACHHED अश्रद्धया, हुतम्‌, दत्तम्, तप:_तप्तम्‌, कृतम्‌, च, यत्‌,असत्_इति_उच्यते, पार्थ, न, च, तत्_प्रेत्य, नो, इह ॥…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-27

Chapter-17_1.27 SHLOKA यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते।कर्म चैव तदर्थीयं सदित्येवाभिधीयते।।17.27।। PADACHHED यज्ञे, तपसि, दाने, च, स्थिति:, सत्_इति, च_उच्यते,कर्म, च_एव, तदर्थीयम्‌, सत्_इति_एव_अभिधीयते ॥ २७ ॥ ANAVYA च यज्ञे तपसि…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-26

Chapter-17_1.26 SHLOKA सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते।प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते।।17.26।। PADACHHED सद्भावे, साधु-भावे, च, सत्_इति_एतत्_प्रयुज्यते,प्रशस्ते, कर्मणि, तथा, सत्_शब्द:, पार्थ, युज्यते ॥ २६ ॥ ANAVYA सत्‌ इति एतत्‌ सद्भावे च…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-25

Chapter-17_1.25 SHLOKA तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः।दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभि:।।17.25।। PADACHHED तत्_इति_अनभिसन्धाय, फलम्‌, यज्ञ-तप:-क्रिया:,दान-क्रिया:_च, विविधा:, क्रियन्ते, मोक्ष-काङ्क्षिभि: ॥ २५ ॥ ANAVYA तत् इति फलम्‌ अनभिसन्धाय विविधा:यज्ञतप:क्रिया: च दानक्रिया: मोक्षकाङ्क्षिभि: क्रियन्ते। ANAVYA-INLINE-GLOSS "तत्…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-24

Chapter-17_1.24 SHLOKA तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्।।17.24।। PADACHHED तस्मात्_ओम्_इति_उदाहृत्य, यज्ञ-दान-तप:-क्रिया:,प्रवर्तन्ते, विधानोक्ता:, सततम्‌, ब्रह्म-वादिनाम्‌ ॥ २४ ॥ ANAVYA तस्मात्‌ ब्रह्मवादिनां विधानोक्ता: यज्ञदानतप:क्रिया:सततम्‌ ओम् इति उदाहृत्य (एव) प्रवर्तन्ते। ANAVYA-INLINE-GLOSS तस्मात् [इसलिये], ब्रह्मवादिनाम्…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-23

Chapter-17_1.23 SHLOKA ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः।ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा।।17.23।। PADACHHED ॐ, तत्_सत्_इति, निर्देश: ब्रह्मण:_त्रिविध:, स्मृत:,ब्राह्मणा:_तेन, वेदा:_च, यज्ञा:_च, विहिता:, पुरा ॥ २३ ॥ ANAVYA ॐ तत्‌ सत् इति त्रिविध:…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-22

Chapter-17_1.22 SHLOKA अदेशकाले यद्दानमपात्रेभ्यश्च दीयते।असत्कृतमवज्ञातं तत्तामसमुदाहृतम्।।17.22।। PADACHHED अदेश-काले, यत्_दानम्_अपात्रेभ्य:_च, दीयते,असत्कृतम्_अवज्ञातम्‌, तत्_तामसम्_उदाहृतम् ॥ २२ ॥ ANAVYA यत्‌ दानं असत्कृतम्‌ (वा) अवज्ञातम्‌ अदेशकालेच अपात्रेभ्य: दीयते तत्‌ (दानम्) तामसम्‌ उदाहृतम्। ANAVYA-INLINE-GLOSS यत् [जो],…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-21

Chapter-17_1.21 SHLOKA यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्।।17.21।। PADACHHED यत्_तु, प्रत्युपकारार्थम्, फलम्_उद्दिश्य, वा, पुन:,दीयते, च, परिक्लिष्टम्‌, तत्_दानम्‌, राजसम्‌, स्मृतम्‌ ॥ २१ ॥ ANAVYA तु यत्‌ (दानम्)…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-20

Chapter-17_1.20 SHLOKA दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्।।17.20।। PADACHHED दातव्यम्_इति, यत्_दानम्‌, दीयते_अनुपकारिणे,देशे, काले, च, पात्रे, च, तत्_दानम्‌, सात्त्विकम्‌, स्मृतम्‌ ॥ २० ॥ ANAVYA दातव्यम्‌ इति यत्‌…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-19

Chapter-17_1.19 SHLOKA मूढग्राहेणात्मनो यत्पीडया क्रियते तपः।परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्।।17.19।। PADACHHED मूढ-ग्राहेण_आत्मन:, यत्_पीडया, क्रियते, तप:,परस्य_उत्सादनार्थम्‌, वा, तत्_तामसम्_उदाहृतम् ॥ १९ ॥ ANAVYA यत्‌ तप: मूढग्राहेण आत्मन: पीडयावा परस्य उत्सादनार्थं क्रियते तत्‌ (तपः) तामसम्‌…

0 Comments