Chapter 14 – गुणत्रयविभागयोग Shloka-27

Chapter-14_1.27 SHLOKA ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च।शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च।।14.27।। PADACHHED ब्रह्मण:, हि, प्रतिष्ठा_अहम्_अमृतस्य_अव्ययस्य, च,शाश्वतस्य, च, धर्मस्य, सुखस्य_ऐकान्तिकस्य, च ॥ २७ ॥ ANAVYA हि (तत्) अव्ययस्य ब्रह्मण: च अमृतस्य च…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-26

Chapter-14_1.26 SHLOKA मां च योऽव्यभिचारेण भक्तियोगेन सेवते।स गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पते।।14.26।। PADACHHED माम्‌, च, य:_अव्यभिचारेण, भक्ति-योगेन, सेवते,स:, गुणान्_समतीत्य_एतान्‌, ब्रह्म-भूयाय, कल्पते ॥ २६ ॥ ANAVYA च य: अव्यभिचारेण भक्तियोगेन मां सेवते स:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-25

Chapter-14_1.25 SHLOKA मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः।सर्वारम्भपरित्यागी गुणातीतः स उच्यते।।14.25।। PADACHHED मानापमानयो:_तुल्य:_तुल्यः, मित्रारि-पक्षयो:,सर्वारम्भ-परित्यागी, गुणातीत:, स:, उच्यते ॥ २५ ॥ ANAVYA (यः) मानापमानयो: तुल्य:, मित्रारिपक्षयो: तुल्य: (च)सर्वारम्भपरित्यागी स: (पुरुषः) गुणातीत: उच्यते। ANAVYA-INLINE-GLOSS (यः) मानापमानयो:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-24

Chapter-14_1.24 SHLOKA समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः।तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः।।14.24।। PADACHHED सम-दु:ख-सुख:, स्व-स्थ:, सम-लोष्टाश्म-काञ्चन:,तुल्य-प्रियाप्रिय:, धीर:_तुल्य-निन्‍दात्म-संस्तुति: ॥ २४ ॥ ANAVYA (यः) (सदा) स्वस्थ: समदु:खसुख: समलोष्टाश्मकाञ्चन:धीर: तुल्यप्रियाप्रिय: (च) तुल्यनिन्‍दात्मसंस्तुति: (वर्तते)। ANAVYA-INLINE-GLOSS {(यः) [जो]}, {(सदा) [निरन्तर]}, स्वस्थ:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-23

Chapter-14_1.23 SHLOKA उदासीनवदासीनो गुणैर्यो न विचाल्यते।गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते।।14.23।। PADACHHED उदासीनवत्_आसीन:, गुणै:_य:, न, विचाल्यते,गुणा:, वर्तन्ते, इति_एव, य:_अवतिष्ठति, न_इङ्गते ॥ २३ ॥ ANAVYA य: उदासीनवत्‌ आसीन: गुणै: न विचाल्यते (च)…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-22

Chapter-14_1.22 SHLOKA श्रीभगवानुवाच -प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव।न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति।।14.22।। PADACHHED श्रीभगवान् उवाच -प्रकाशम्‌, च, प्रवृत्तिम्, च, मोहम्_एव, च, पाण्डव,न, द्वेष्टि, सम्प्रवृत्तानि, न, निवृत्तानि, काङ्क्षति…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-21

Chapter-14_1.21 PADACHHED अर्जुन उवाच -कै:_लिङ्गै:_त्रीन्_गुणान्_एतान्_अतीत:, भवति, प्रभो,किमाचार:, कथम्‌, च_एतान्_त्रीन्_गुणान्_अतिवर्तते ॥ २१ ॥ ANAVYA अर्जुन उवाच -एतान्‌ त्रीन् गुणान्‌ अतीत: (पुरुषः) कै: लिङ्गै: (युक्तः) भवति चकिमाचार: (भवति), (तथा) (हे) प्रभो! (मनुष्यः)…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-20

Chapter-14_1.20 SHLOKA गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्।जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते।।14.20।। PADACHHED गुणान्_एतान्_अतीत्य, त्रीन्_देही, देह-समुद्भवान्‌,जन्म-मृत्यु-जरा-दु:खै:_विमुक्त:_अमृतम्_अश्नुते ॥ २० ॥ ANAVYA (अयम्) देही देहसमुद्भवान्‌ एतान्‌ त्रीन्‌ गुणान्‌ अतीत्यजन्ममृत्युजरादु:खै: विमुक्त: अमृतम्‌ अश्नुते। ANAVYA-INLINE-GLOSS (अयम्) देही [(यह) पुरुष], देहसमुद्भवान् [शरीर…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-19

Chapter-14_1.19 SHLOKA नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति।गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति।।14.19।। PADACHHED न_अन्यम्‌, गुणेभ्य:, कर्तारम्‌, यदा, द्रष्टा_अनुपश्यति,गुणेभ्य:_च, परम्‌, वेत्ति, मद्भावम्‌, स:_अधिगच्छति ॥ १९ ॥ ANAVYA यदा द्रष्टा गुणेभ्य: अन्यं कर्तारं…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-18

Chapter-14_1.18 SHLOKA ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः।जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः।।14.18।। PADACHHED ऊर्ध्वम्, गच्छन्ति, सत्त्व-स्था:, मध्ये, तिष्ठन्ति, राजसा:,जघन्य-गुण-वृत्ति-स्था:, अध:, गच्छन्ति, तामसा: ॥ १८ ॥ ANAVYA सत्त्वस्था: ऊर्ध्वं गच्छन्ति, राजसा: मध्ये…

0 Comments