Chapter 1 – अर्जुनविषादयोग Shloka-36

Chapter-1_1.36 SHLOKA (श्लोक) निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन।पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः।।1.36।। PADACHHED (पदच्छेद) निहत्य, धार्तराष्ट्रान्_न:, का, प्रीति:, स्यात्_जनार्दन,पापम्_एव_आश्रयेत्_अस्मान्_हत्वा_एतान्_आततायिन: ॥ ३६ ॥ ANAVYA (अन्वय-हिन्दी) (हे) जनार्दन! धार्तराष्ट्रान् निहत्य न: का प्रीति: स्यात्‌;एतान्‌ आततायिन: हत्वा…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-35

Chapter-1_1.35 SHLOKA (श्लोक) एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते।।1.35।। PADACHHED (पदच्छेद) एतान्_न, हन्तुम्_इच्छामि, घ्नत:_अपि, मधुसूदन,अपि, त्रैलोक्य-राज्यस्य, हेतो:, किम्‌, नु, मही-कृते ॥ ३५ ॥ ANAVYA (अन्वय-हिन्दी) (हे) मधुसूदन!…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-34

Chapter-1_1.34 SHLOKA (श्लोक) आचार्याः पितरः पुत्रास्तथैव च पितामहाः।मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा।।1.34।। PADACHHED (पदच्छेद) आचार्या:, पितर:, पुत्रा:_तथा_एव, च, पितामहा:,मातुला:, श्वशुरा:, पौत्रा:, श्याला:, सम्बन्धिन:_तथा ॥ ३४ ॥ ANAVYA (अन्वय-हिन्दी) आचार्या: पितर:…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-33

Chapter-1_1.33 SHLOKA (श्लोक) येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।।1.33।। PADACHHED (पदच्छेद) येषाम्_अर्थे, काङ्क्षितम्‌, न:, राज्यम्‌, भोगा:, सुखानि, च,ते, इमे_अवस्थिता:, युद्धे, प्राणान्_त्यक्त्वा, धनानि, च ॥…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-32

Chapter-1_1.32 SHLOKA (श्लोक) न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा।।1.32।। PADACHHED (पदच्छेद) न, काङ्क्षे, विजयम्‌, कृष्ण, न, च, राज्यम्‌, सुखानि, च,किम्‌, न:,…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-31

Chapter-1_1.31 SHLOKA (श्लोक) निमित्तानि च पश्यामि विपरीतानि केशव।न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे।।1.31।। PADACHHED (पदच्छेद) निमित्तानि, च, पश्यामि, विपरीतानि, केशव,न, च, श्रेय:_अनुपश्यामि, हत्वा, स्वजनम्_आहवे ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) (हे) केशव!…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-30

Chapter-1_1.30 SHLOKA (श्लोक) गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते।न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।।1.30।। PADACHHED (पदच्छेद) गाण्डीवम्‌, स्त्रंसते, हस्तात्_त्वक्_च_एव, परिदह्यते,न, च, शक्नोमि_अवस्थातुम्‌, भ्रमति_इव, च, मे, मन: ॥ ३० ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-28.2-29

Chapter-1_1.28.29 SHLOKA (श्लोक) अर्जुन उवाच -दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।।1.28.2।।सीदन्ति मम गात्राणि मुखं च परिशुष्यति।वेपथुश्च शरीरे मे रोमहर्षश्च जायते।।1.29।। PADACHHED (पदच्छेद) अर्जुन उवाच -दृष्ट्वा_इमम्, स्वजनम्‌, कृष्ण, युयुत्सुम्, समुपस्थितम्‌ ॥ २८…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-27.2-28.1

Chapter-1_1.27.28 SHLOKA (श्लोक) तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।।1.27.2।।कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्।।1.28.1।। PADACHHED (पदच्छेद) तान्_समीक्ष्य, स:, कौन्तेय:, सर्वान्_बन्धून्_अवस्थितान्‌, ॥ २७ ॥कृपया, परया_आविष्ट:, विषीदन्_इदम्_अब्रवीत् ॥२८.१॥ ANAVYA (अन्वय-हिन्दी) तान्‌ अवस्थितान्‌ सर्वान्‌ बन्धून् समीक्ष्य स: कौन्तेय:परया…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-26-27.1

Chapter-1_1.26.27 SHLOKA (श्लोक) तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान्।आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा।।1.26।।श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।॥1.27.1॥ PADACHHED (पदच्छेद) तत्र_अपश्यत्_स्थितान्_पार्थ:, पितृन्_अथ, पितामहान्‌,आचार्यान्_मातुलान्_भ्रातृन्_पुत्रान्_पौत्रान्_सखीन्_तथा॥ २६ ॥श्वशुरान्_सुहृद:_च_एव, सेनयो:_उभयो:_अपि ॥२७.१॥ ANAVYA (अन्वय-हिन्दी) अथ पार्थ: तत्र उभयो: एव सेनयो: स्थितान्‌ पितृन् पितामहान्‌ आचार्यान् मातुलान्‌भ्रातृन् पुत्रान्…

0 Comments