Chapter 1 – अर्जुनविषादयोग Shloka-26-27.1
SHLOKA
तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान्।
आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा।।1.26।।
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।॥1.27.1॥
आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा।।1.26।।
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।॥1.27.1॥
PADACHHED
तत्र_अपश्यत्_स्थितान्_पार्थ:, पितृन्_अथ, पितामहान्,
आचार्यान्_मातुलान्_भ्रातृन्_पुत्रान्_पौत्रान्_सखीन्_तथा॥ २६ ॥
श्वशुरान्_सुहृद:_च_एव, सेनयो:_उभयो:_अपि ॥२७.१॥
आचार्यान्_मातुलान्_भ्रातृन्_पुत्रान्_पौत्रान्_सखीन्_तथा॥ २६ ॥
श्वशुरान्_सुहृद:_च_एव, सेनयो:_उभयो:_अपि ॥२७.१॥
ANAVYA
अथ पार्थ: तत्र उभयो: एव सेनयो: स्थितान् पितृन् पितामहान् आचार्यान् मातुलान्
भ्रातृन् पुत्रान् पौत्रान् तथा सखीन् श्वशुरान् च सुहृद: अपि अपश्यत्।
भ्रातृन् पुत्रान् पौत्रान् तथा सखीन् श्वशुरान् च सुहृद: अपि अपश्यत्।
ANAVYA-INLINE-GLOSS
अथ [इसके बाद], पार्थ: [पृथा के पुत्र ((अर्जुन)) ने], तत्र [उन], उभयो: [दोनों], एव [ही], सेनयो: [सेनाओं में], स्थितान् [स्थित], पितृन् [ताऊ-चाचों को,], पितामहान् [दादों-परदादों को,], आचार्यान् [गुरुओं को,], मातुलान् [मामाओं को,],
भ्रातृन् [भाइयों को,], पुत्रान् [पुत्रों को,], पौत्रान् [पौत्रों को], तथा [तथा], सखीन् [मित्रों को,], श्वशुरान् [ससुरों को], च [और], सुहृद: [सुहृदों को], अपि [भी], अपश्यत् [देखा।],
भ्रातृन् [भाइयों को,], पुत्रान् [पुत्रों को,], पौत्रान् [पौत्रों को], तथा [तथा], सखीन् [मित्रों को,], श्वशुरान् [ससुरों को], च [और], सुहृद: [सुहृदों को], अपि [भी], अपश्यत् [देखा।],
ANUVAAD
इसके बाद पृथा के पुत्र ((अर्जुन)) ने उन दोनों ही सेनाओं में स्थित ताऊ-चाचों को, दादों-परदादों को, गुरुओं को, मामाओं को,
भाइयों को, पुत्रों को, पौत्रों को तथा मित्रों को, ससुरों को और सुहृदों को भी देखा।
भाइयों को, पुत्रों को, पौत्रों को तथा मित्रों को, ससुरों को और सुहृदों को भी देखा।