|

Chapter 1 – अर्जुनविषादयोग Shloka-26-27.1

Chapter-1_1.26.27

SHLOKA

तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान्।
आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा।।1.26।।
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।॥1.27.1॥

PADACHHED

तत्र_अपश्यत्_स्थितान्_पार्थ:, पितृन्_अथ, पितामहान्‌,
आचार्यान्_मातुलान्_भ्रातृन्_पुत्रान्_पौत्रान्_सखीन्_तथा॥ २६ ॥
श्वशुरान्_सुहृद:_च_एव, सेनयो:_उभयो:_अपि ॥२७.१॥

ANAVYA

अथ पार्थ: तत्र उभयो: एव सेनयो: स्थितान्‌ पितृन् पितामहान्‌ आचार्यान् मातुलान्‌
भ्रातृन् पुत्रान् पौत्रान् तथा सखीन्‌ श्वशुरान् च सुहृद: अपि अपश्यत्‌।

ANAVYA-INLINE-GLOSS

अथ [इसके बाद], पार्थ: [पृथा के पुत्र ((अर्जुन)) ने], तत्र [उन], उभयो: [दोनों], एव [ही], सेनयो: [सेनाओं में], स्थितान् [स्थित], पितृन् [ताऊ-चाचों को,], पितामहान् [दादों-परदादों को,], आचार्यान् [गुरुओं को,], मातुलान् [मामाओं को,],
भ्रातृन् [भाइयों को,], पुत्रान् [पुत्रों को,], पौत्रान् [पौत्रों को], तथा [तथा], सखीन् [मित्रों को,], श्वशुरान् [ससुरों को], च [और], सुहृद: [सुहृदों को], अपि [भी], अपश्यत् [देखा।],

ANUVAAD

इसके बाद पृथा के पुत्र ((अर्जुन)) ने उन दोनों ही सेनाओं में स्थित ताऊ-चाचों को, दादों-परदादों को, गुरुओं को, मामाओं को,
भाइयों को, पुत्रों को, पौत्रों को तथा मित्रों को, ससुरों को और सुहृदों को भी देखा।

Similar Posts

Leave a Reply