Chapter 2 – साङ्ख्ययोग Shloka-1
Chapter-2_2.1 SHLOKA (श्लोक) सञ्जय उवाच –तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।2.1।। PADACHHED (पदच्छेद) सञ्जय उवाच –तम्, तथा, कृपया_आविष्टम्_अश्रु-पूर्णाकुलेक्षणम्,विषीदन्तम्_इदम्, वाक्यम्_उवाच, मधुसूदन: ॥ […]