Chapter 2 – साङ्ख्ययोग Shloka-1
Chapter-2_2.1 SHLOKA (श्लोक) सञ्जय उवाच -तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।2.1।। PADACHHED (पदच्छेद) सञ्जय उवाच -तम्, तथा, कृपया_आविष्टम्_अश्रु-पूर्णाकुलेक्षणम्,विषीदन्तम्_इदम्, वाक्यम्_उवाच, मधुसूदन: ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) सञ्जय उवाच -तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणं…
