Chapter 3 – कर्मयोग Shloka-9

Chapter-3_3.9 SHLOKA (श्लोक) यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।तदर्थं कर्म कौन्तेय मुक्तसंगः समाचर।।3.9।। PADACHHED (पदच्छेद) यज्ञार्थात्_कर्मण:_अन्यत्र, लोक:_अयम्‌, कर्म-बन्धन:,तदर्थम्‌, कर्म, कौन्तेय, मुक्त-सङ्ग:, समाचर ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) यज्ञार्थात् कर्मणः अन्यत्र अयं लोक: (मनुष्यजातिः)…

0 Comments

Chapter 3 – कर्मयोग Shloka-8

Chapter-3_3.8 SHLOKA (श्लोक) नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः।।3.8।। PADACHHED (पदच्छेद) नियतम्‌, कुरु, कर्म, त्वम्, कर्म, ज्याय:, हि_अकर्मण:,शरीर-यात्रा_अपि, च, ते, न, प्रसिद्ध्येत्_अकर्मण: ॥ ८ ॥…

0 Comments

Chapter 3 – कर्मयोग Shloka-7

Chapter-3_3.7 SHLOKA (श्लोक) यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते।।3.7।। PADACHHED (पदच्छेद) य:_तु_इन्द्रियाणि, मनसा, नियम्य_आरभते_अर्जुन,कर्मेन्द्रियै: , कर्म-योगम्_असक्त:, स:, विशिष्यते ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) तु (हे) अर्जुन! य: (पुरुषः) मनसा इन्द्रियाणि…

0 Comments

Chapter 3 – कर्मयोग Shloka-6

Chapter-3_3.6 SHLOKA (श्लोक) कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्।इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते।।3.6।। PADACHHED (पदच्छेद) कर्मेन्द्रियाणि, संयम्य, य:, आस्ते, मनसा, स्मरन्‌,इन्द्रियार्थान्_विमूढात्मा, मिथ्याचार:, स:, उच्यते ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) यः विमूढात्मा…

0 Comments

Chapter 3 – कर्मयोग Shloka-5

Chapter-3_3.5 SHLOKA (श्लोक) न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः।।3.5।। PADACHHED (पदच्छेद) न, हि, कश्चित्_क्षणम्_अपि, जातु, तिष्ठति_अकर्म-कृत्‌,कार्यते, हि_अवश:, कर्म, सर्व:, प्रकृति-जै:_गुणै: ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) हि कश्चित्…

0 Comments

Chapter 3 – कर्मयोग Shloka-4

Chapter-3_3.4 SHLOKA (श्लोक) न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते।न च संन्यसनादेव सिद्धिं समधिगच्छति।।3.4।। PADACHHED (पदच्छेद) न, कर्मणाम्_अनारम्भात्_नैष्कर्म्यम्‌, पुरुष:_अश्नुते,न, च, सन्न्यसनात्_एव, सिद्धिम्, समधिगच्छति ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) पुरुष: न च कर्मणाम्‌ अनारम्भात्‌ नैष्कर्म्यं…

0 Comments

Chapter 3 – कर्मयोग Shloka-3

Chapter-3_3.3 SHLOKA (श्लोक) श्री भगवानुवाच -लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्।।3.3।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -लोके_अस्मिन्_द्विविधा, निष्ठा, पुरा, प्रोक्ता, मया_अनघ,ज्ञानयोगेन, साङ्ख्यानाम्‌, कर्मयोगेन, योगिनाम्‌ ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 3 – कर्मयोग Shloka-2

Chapter-3_3.2 SHLOKA (श्लोक) व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्।।3.2।। PADACHHED (पदच्छेद) व्यामिश्रेण_इव, वाक्येन, बुद्धिम्, मोहयसि_इव, मेतत्_एकम्‌, वद, निश्चित्य, येन, श्रेयः_अहम्_आप्नुयाम् ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) (त्वम्) व्यामिश्रेण…

0 Comments

Chapter 3 – कर्मयोग Shloka-1

Chapter-3_3.1 SHLOKA (श्लोक) अर्जुन उवाच -ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।तत्किं कर्मणि घोरे मां नियोजयसि केशव।।3.1।। PADACHHED (पदच्छेद) अर्जुन उवाच -ज्यायसी, चेत्_कर्मण:_ते, मता, बुद्धि:_जनार्दन,तत्_किम्‌, कर्मणि, घोरे, माम्, नियोजयसि, केशव ॥ १ ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-72

Chapter-2_2.72 SHLOKA (श्लोक) एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।।2.72।। PADACHHED (पदच्छेद) एषा, ब्राह्मी, स्थिति:, पार्थ, न_एनाम्‌, प्राप्य, विमुह्मति,स्थित्वा_अस्याम्_अन्त-काले_अपि, ब्रह्म-निर्वाणम्_ऋच्छति ॥ ७२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ! एषा ब्राह्मी…

0 Comments