Chapter 3 – कर्मयोग Shloka-8

Chapter-3_3.8

SHLOKA

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः।।3.8।।

PADACHHED

नियतम्‌, कुरु, कर्म, त्वम्, कर्म, ज्याय:, हि_अकर्मण:,
शरीर-यात्रा_अपि, च, ते, न, प्रसिद्ध्येत्_अकर्मण: ॥ ८ ॥

ANAVYA

त्वं नियतं कर्म कुरु; हि अकर्मणः कर्म
ज्यायः च अकर्मणः ते शरीरयात्रा अपि न प्रसिद्ध्येत्।

ANAVYA-INLINE-GLOSS

त्वम् [तुम], नियतम् [शास्त्रों में विहित], कर्म [((कर्तव्य)) कर्म], कुरु [करो;], हि [क्योंकि], अकर्मणः [कर्म न करने की अपेक्षा], कर्म [कर्म करना],
ज्यायः [श्रेष्ठ है], च [तथा], अकर्मणः [कर्म न करने से], ते [तुम्हारा], शरीरयात्रा [शरीर का निर्वाह], अपि [भी], न [नहीं], प्रसिद्ध्येत् [सिद्ध होगा।],

ANUVAAD

तुम शास्त्रों में विहित ((कर्तव्य)) कर्म करो; क्योंकि कर्म न करने की अपेक्षा कर्म करना
श्रेष्ठ है तथा कर्म न करने से तुम्हारा शरीर-निर्वाह भी नहीं सिद्ध होगा।

Leave a Reply