Chapter 10 – विभूतियोग Shloka-17

Chapter-10_1.17 SHLOKA (श्लोक) कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्।केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया।।10.17।। PADACHHED (पदच्छेद) कथम्‌, विद्याम्_अहम्‌, योगिन्_त्वाम्, सदा, परिचिन्तयन्‌,केषु, केषु, च, भावेषु, चिन्त्य:_असि, भगवन्_मया ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 10 – विभूतियोग Shloka-16

Chapter-10_1.16 SHLOKA (श्लोक) वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः।याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि।।10.16।। PADACHHED (पदच्छेद) वक्तुम्_अर्हसि_अशेषेण, दिव्या:, हि_आत्म-विभूतय:,याभि:_विभूतिभि:_लोकान्_इमान्_त्वम्_व्याप्य, तिष्ठसि ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) (अतः) त्वं हि दिव्या: आत्मविभूतय: अशेषेण वक्तुम् अर्हसि,याभि: विभूतिभि: (त्वम्) इमान्…

0 Comments

Chapter 10 – विभूतियोग Shloka-15

Chapter-10_1.15 SHLOKA (श्लोक) स्वयमेवात्मनाऽत्मानं वेत्थ त्वं पुरुषोत्तम।भूतभावन भूतेश देवदेव जगत्पते।।10.15।। PADACHHED (पदच्छेद) स्वयम्_एव_आत्मना_आत्मानम्‌, वेत्थ, त्वम्‌, पुरुषोत्तम,भूत-भावन, भूतेश, देव-देव, जगत्पते ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भूतभावन! (हे) भूतेश! (हे) देवदेव!…

0 Comments

Chapter 10 – विभूतियोग Shloka-14

Chapter-10_1.14 SHLOKA (श्लोक) सर्वमेतदृतं मन्ये यन्मां वदसि केशव।न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः।।10.14।। PADACHHED (पदच्छेद) सर्वम्_एतत्_ऋतम्‌, मन्ये, यत्_माम्‌, वदसि, केशव,न, हि, ते, भगवन्‌, व्यक्तिम्, विदुः_देवा:, न, दानवा: ॥ १४…

0 Comments

Chapter 10 – विभूतियोग Shloka-12-13

Chapter-10_1.12.13 SHLOKA (श्लोक) अर्जुन उवाच -परं ब्रह्म परं धाम पवित्रं परमं भवान्।पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्।।10.12।।आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा।असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे।।10.13।। PADACHHED (पदच्छेद) अर्जुन उवाच -परम्‌, ब्रह्म, परम्‌,…

0 Comments

Chapter 10 – विभूतियोग Shloka-11

Chapter-10_1.11 SHLOKA (श्लोक) तेषामेवानुकम्पार्थमहमज्ञानजं तमः।नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता।।10.11।। PADACHHED (पदच्छेद) तेषाम्_एव_अनुकम्पार्थम्_अहम्_अज्ञानजम्, तम:,नाशयामि_आत्म-भावस्थ:, ज्ञान-दीपेन, भास्वता ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) (हे अर्जुन!) तेषाम्‌ अनुकम्पार्थम् आत्मभावस्थ: अहम्एव अज्ञानजं तम: भास्वता ज्ञानदीपेन नाशयामि। Hindi-Word-Translation…

0 Comments

Chapter 10 – विभूतियोग Shloka-10

Chapter-10_1.10 SHLOKA (श्लोक) तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।ददामि बुद्धियोगं तं येन मामुपयान्ति ते।।10.10।। PADACHHED (पदच्छेद) तेषाम्‌, सतत-युक्तानाम्‌, भजताम्‌, प्रीति-पूर्वकम्‌,ददामि, बुद्धि-योगम्, तम्, येन, माम्_उपयान्ति, ते ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) तेषां सततयुक्तानां…

0 Comments

Chapter 10 – विभूतियोग Shloka-9

Chapter-10_1.9 SHLOKA (श्लोक) मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्।कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च।।10.9।। PADACHHED (पदच्छेद) मच्चित्ता:, मद्गत-प्राणा:, बोधयन्त:, परस्परम्‌,कथयन्त:_च, माम्‌, नित्यम्‌, तुष्यन्ति, च, रमन्ति, च ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 10 – विभूतियोग Shloka-8

Chapter-10_1.8 SHLOKA (श्लोक) अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।इति मत्वा भजन्ते मां बुधा भावसमन्विताः।।10.8।। PADACHHED (पदच्छेद) अहम्‌, सर्वस्य, प्रभव:, मत्त:, सर्वम्‌, प्रवर्तते,इति, मत्वा, भजन्ते, माम्‌, बुधा:, भाव-समन्विता: ॥ ८ ॥…

0 Comments

Chapter 10 – विभूतियोग Shloka-7

Chapter-10_1.7 SHLOKA (श्लोक) एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।सोऽविकम्पेन योगेन युज्यते नात्र संशयः।।10.7।। PADACHHED (पदच्छेद) एताम्‌, विभूतिम्‌, योगम्‌, च, मम, य:, वेत्ति, तत्त्वत:,स:_अविकम्पेन, योगेन, युज्यते, न_अत्र, संशय: ॥…

0 Comments