Chapter 15 – पुरुषोत्तमयोग Shloka-6

Chapter-15_1.6 SHLOKA (श्लोक) न तद्भासयते सूर्यो न शशाङ्को न पावकः।यद्गत्वा न निवर्तन्ते तद्धाम परमं मम।।15.6।। PADACHHED (पदच्छेद) न, तत्_भासयते, सूर्य:, न, शशाङ्क:, न, पावक:,यत्_गत्वा, न, निवर्तन्ते, तत्_धाम, परमम्, मम ॥…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-5

Chapter-15_1.5 SHLOKA (श्लोक) निर्मानमोहा जितसङ्गदोषाअध्यात्मनित्या विनिवृत्तकामाः।द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-र्गच्छन्त्यमूढाः पदमव्ययं तत्।।15.5।। PADACHHED (पदच्छेद) निर्मान-मोहा:, जित-सङ्ग-दोषा:, अध्यात्म-नित्या:,विनिवृत्त-कामा:, द्वन्द्वैः_विमुक्ता:,सुख-दु:ख-सञ्ज्ञै:_गच्छन्ति_अमूढा:, पदम्_अव्ययम्‌, तत् ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) निर्मानमोहाः जितसङ्गदोषा: अध्यात्मनित्या: (च) विनिवृत्तकामा: (ते) सुखदु:खसञ्ज्ञै:द्वन्द्वै: विमुक्ता:…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-3-4

Chapter-15_1.3.4 SHLOKA (श्लोक) न रूपमस्येह तथोपलभ्यतेनान्तो न चादिर्न च संप्रतिष्ठा।अश्वत्थमेनं सुविरूढमूल-मसङ्गशस्त्रेण दृढेन छित्त्वा।।15.3।।ततः पदं तत्परिमार्गितव्यम्यस्मिन्गता न निवर्तन्ति भूयः।तमेव चाद्यं पुरुषं प्रपद्येयतः प्रवृत्तिः प्रसृता पुराणी।।15.4।। PADACHHED (पदच्छेद) न, रूपम्_अस्य_इह, तथा_उपलभ्यते, न_अन्त:,…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-2

Chapter-15_1.2 SHLOKA (श्लोक) अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवालाः।अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके।।15.2।। PADACHHED (पदच्छेद) अध:_च_ऊर्ध्वम्‌, प्रसृता:_तस्य, शाखा:, गुण-प्रवृद्धा:,विषय-प्रवाला:, अध:_च, मूलानि_अनुसन्ततानि,कर्मानुबन्धीनि, मनुष्य-लोके ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) तस्य गुणप्रवृद्धा: (च) विषयप्रवाला: शाखा: अध: च…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-1

Chapter-15_1.1 SHLOKA (श्लोक) श्रीभगवानुवाच -ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।15.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -ऊर्ध्व-मूलम्_अध:-शाखम्_अश्वत्थम्‌, प्राहु:_अव्ययम्‌,छन्दांसि, यस्य, पर्णानि, य:_तम्‌, वेद, स:, वेदवित् ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) श्रीभगवान्…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-27

Chapter-14_1.27 SHLOKA (श्लोक) ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च।शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च।।14.27।। PADACHHED (पदच्छेद) ब्रह्मण:, हि, प्रतिष्ठा_अहम्_अमृतस्य_अव्ययस्य, च,शाश्वतस्य, च, धर्मस्य, सुखस्य_ऐकान्तिकस्य, च ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) हि (तत्) अव्ययस्य ब्रह्मण:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-26

Chapter-14_1.26 SHLOKA (श्लोक) मां च योऽव्यभिचारेण भक्तियोगेन सेवते।स गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पते।।14.26।। PADACHHED (पदच्छेद) माम्‌, च, य:_अव्यभिचारेण, भक्ति-योगेन, सेवते,स:, गुणान्_समतीत्य_एतान्‌, ब्रह्म-भूयाय, कल्पते ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी) च य: अव्यभिचारेण भक्तियोगेन…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-25

Chapter-14_1.25 SHLOKA (श्लोक) मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः।सर्वारम्भपरित्यागी गुणातीतः स उच्यते।।14.25।। PADACHHED (पदच्छेद) मानापमानयो:_तुल्य:_तुल्यः, मित्रारि-पक्षयो:,सर्वारम्भ-परित्यागी, गुणातीत:, स:, उच्यते ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी) (यः) मानापमानयो: तुल्य:, मित्रारिपक्षयो: तुल्य: (च)सर्वारम्भपरित्यागी स: (पुरुषः) गुणातीत: उच्यते।…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-24

Chapter-14_1.24 SHLOKA (श्लोक) समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः।तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः।।14.24।। PADACHHED (पदच्छेद) सम-दु:ख-सुख:, स्व-स्थ:, सम-लोष्टाश्म-काञ्चन:,तुल्य-प्रियाप्रिय:, धीर:_तुल्य-निन्‍दात्म-संस्तुति: ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) (यः) (सदा) स्वस्थ: समदु:खसुख: समलोष्टाश्मकाञ्चन:धीर: तुल्यप्रियाप्रिय: (च) तुल्यनिन्‍दात्मसंस्तुति: (वर्तते)। Hindi-Word-Translation (हिन्दी शब्दार्थ)…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-23

Chapter-14_1.23 SHLOKA (श्लोक) उदासीनवदासीनो गुणैर्यो न विचाल्यते।गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते।।14.23।। PADACHHED (पदच्छेद) उदासीनवत्_आसीन:, गुणै:_य:, न, विचाल्यते,गुणा:, वर्तन्ते, इति_एव, य:_अवतिष्ठति, न_इङ्गते ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) य: उदासीनवत्‌ आसीन: गुणै:…

0 Comments