Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-17
Chapter-16_1.17 SHLOKA (श्लोक) आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः।यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्।।16.17।। PADACHHED (पदच्छेद) आत्म-सम्भाविता:, स्तब्धा:, धन-मान-मदान्विता:,यजन्ते, नाम-यज्ञै:_ते, दम्भेन_अविधि-पूर्वकम् ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) ते आत्मसम्भाविता: स्तब्धा: धनमानमदान्विता:नामयज्ञै: दम्भेन अविधिपूर्वकं यजन्ते। Hindi-Word-Translation (हिन्दी शब्दार्थ)…