Chapter 10 – विभूतियोग Shloka-16
Chapter-10_1.16 SHLOKA (श्लोक) वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः।याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि।।10.16।। PADACHHED (पदच्छेद) वक्तुम्_अर्हसि_अशेषेण, दिव्या:, हि_आत्म-विभूतय:,याभि:_विभूतिभि:_लोकान्_इमान्_त्वम्_व्याप्य, तिष्ठसि ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) (अतः) त्वं हि दिव्या: आत्मविभूतय: अशेषेण वक्तुम् अर्हसि,याभि: विभूतिभि: (त्वम्) इमान्…