Chapter 2 – साङ्ख्ययोग Shloka-35

Chapter-2_2.35 SHLOKA (श्लोक) भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।।2.35।। PADACHHED (पदच्छेद) भयात्_रणात्_उपरतम्‌, मंस्यन्ते, त्वाम्‌, महारथा:,येषाम्‌, च, त्वम्, बहु-मत:, भूत्वा, यास्यसि, लाघवम्‌ ॥ ३५ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-34

Chapter-2_2.34 SHLOKA (श्लोक) अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्।संभावितस्य चाकीर्तिर्मरणादतिरिच्यते।।2.34।। PADACHHED (पदच्छेद) अकीर्तिम्‌, च_अपि, भूतानि, कथयिष्यन्ति, ते_अव्ययाम्‌,सम्भावितस्य, च_अकीर्ति:_मरणात्_अतिरिच्यते ॥३४॥ ANAVYA (अन्वय-हिन्दी) च भूतानि ते अव्ययाम्‌ अकीर्तिम्‌अपि कथयिष्यन्ति च सम्भावितस्य अकीर्ति: मरणात्‌…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-33

Chapter-2_2.33 SHLOKA (श्लोक) अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।2.33।। PADACHHED (पदच्छेद) अथ, चेत्_त्वम्_इमम्‌, धर्म्यम्‌, सङ्ग्रामम्, न, करिष्यसि,ततः, स्वधर्मम्‌, कीर्तिम्, च, हित्वा, पापम्_अवाप्स्यसि ॥ ३३ ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-32

Chapter-2_2.32 SHLOKA (श्लोक) यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्।सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्।।2.32।। PADACHHED (पदच्छेद) यदृच्छया, च_उपपन्नम्, स्वर्ग-द्वारम्_अपावृतम्‌,सुखिन:, क्षत्रिया:, पार्थ, लभन्ते, युद्धम्_ईदृशम्‌ ॥ ३२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ! यदृच्छया उपपन्नं च अपावृतं…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-31

Chapter-2_2.31 SHLOKA (श्लोक) स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि।धर्म्याद्धि युद्धाछ्रेयोऽन्यत्क्षत्रियस्य न विद्यते।।2.31।। PADACHHED (पदच्छेद) स्व-धर्मम्_अपि, च_अवेक्ष्य, न, विकम्पितुम्_अर्हसिधर्म्यात्_हि, युद्धात्_श्रेय:_अन्यत्_क्षत्रियस्य, न, विद्यते ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) च स्वधर्मम् अवेक्ष्य अपि (त्वम्) विकम्पितुं…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-30

Chapter-2_2.30 SHLOKA (श्लोक) देही नित्यमवध्योऽयं देहे सर्वस्य भारत।तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि।।2.30।। PADACHHED (पदच्छेद) देही, नित्यम्_अवध्य:_अयम्‌, देहे, सर्वस्य, भारत,तस्मात्_सर्वाणि, भूतानि, न, त्वम्_शोचितुम्_अर्हसि ॥ ३० ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत! अयं…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-29

Chapter-2_2.29 SHLOKA (श्लोक) आश्चर्यवत्पश्यति कश्चिदेन-माश्चर्यवद्वदति तथैव चान्यः।आश्चर्यवच्चैनमन्यः श्रृणोतिश्रुत्वाप्येनं वेद न चैव कश्चित्।।2.29।। PADACHHED (पदच्छेद) आश्चर्यवत्_पश्यति, कश्चित्_एनम्_आश्चर्यवत्_वदति,तथा_एव, च_अन्य:, आश्चर्यवत्_च_एनम्_अन्य:,श्रृणोति, श्रुत्वा_अपि_एनम्‌, वेद, न, च_एव, कश्चित्‌ ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) कश्चित् (महापुरुषः…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-28

Chapter-2_2.28 SHLOKA (श्लोक) अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत।अव्यक्तनिधनान्येव तत्र का परिदेवना।।2.28।। PADACHHED (पदच्छेद) अव्यक्तादीनि, भूतानि, व्यक्त-मध्यानि, भारत,अव्यक्त-निधनानि_एव, तत्र, का, परिदेवना ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत! भूतानि अव्यक्तादीनि अव्यक्तनिधनानि (च)व्यक्तमध्यानि…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-27

Chapter-2_2.27 SHLOKA (श्लोक) जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि।।2.27।। PADACHHED (पदच्छेद) जातस्य, हि, ध्रुव:, मृत्यु:_ध्रुवम्‌, जन्म, मृतस्य, च,तस्मात्_अपरिहार्ये_अर्थे, न, त्वम्, शोचितुम्_अर्हसि ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-26

Chapter-2_2.26 SHLOKA (श्लोक) अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्।तथापि त्वं महाबाहो नैवं शोचितुमर्हसि।।2.26।। PADACHHED (पदच्छेद) अथ, च_एनम्‌, नित्य-जातम्‌, नित्यम्‌, वा, मन्यसे, मृतम्‌,तथापि, त्वम्, महाबाहो, न_एवम्‌, शोचितुम्_अर्हसि ॥ २६ ॥…

0 Comments