SHLOKA (श्लोक)
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते।।2.34।।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते।।2.34।।
PADACHHED (पदच्छेद)
अकीर्तिम्, च_अपि, भूतानि, कथयिष्यन्ति, ते_अव्ययाम्,
सम्भावितस्य, च_अकीर्ति:_मरणात्_अतिरिच्यते ॥३४॥
सम्भावितस्य, च_अकीर्ति:_मरणात्_अतिरिच्यते ॥३४॥
ANAVYA (अन्वय-हिन्दी)
च भूतानि ते अव्ययाम् अकीर्तिम्
अपि कथयिष्यन्ति च सम्भावितस्य अकीर्ति: मरणात् (अपि) अतिरिच्यते।
अपि कथयिष्यन्ति च सम्भावितस्य अकीर्ति: मरणात् (अपि) अतिरिच्यते।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
च [तथा], भूतानि [सब लोग], ते [तुम्हारी], अव्ययाम् [बहुत काल तक रहने वाली], अकीर्तिम् [अपकीर्ति का],
अपि [भी], कथयिष्यन्ति [कथन करेंगे], च [और], सम्भावितस्य [माननीय पुरुष के लिये], अकीर्ति: [अपकीर्ति], मरणात् (अपि) [मरण से (भी)], अतिरिच्यते [बढ़कर है।]
अपि [भी], कथयिष्यन्ति [कथन करेंगे], च [और], सम्भावितस्य [माननीय पुरुष के लिये], अकीर्ति: [अपकीर्ति], मरणात् (अपि) [मरण से (भी)], अतिरिच्यते [बढ़कर है।]
हिन्दी भाषांतर
तथा सब लोग तुम्हारी बहुत काल तक रहने वाली अपकीर्ति का
भी कथन करेंगे और माननीय पुरुष के लिये अपकीर्ति मरण से (भी) बढ़कर है।
भी कथन करेंगे और माननीय पुरुष के लिये अपकीर्ति मरण से (भी) बढ़कर है।