Chapter 2 – साङ्ख्ययोग Shloka-35
SHLOKA
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।।2.35।।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।।2.35।।
PADACHHED
भयात्_रणात्_उपरतम्, मंस्यन्ते, त्वाम्, महारथा:,
येषाम्, च, त्वम्, बहु-मत:, भूत्वा, यास्यसि, लाघवम् ॥ ३५ ॥
येषाम्, च, त्वम्, बहु-मत:, भूत्वा, यास्यसि, लाघवम् ॥ ३५ ॥
ANAVYA
च येषां (दृष्ट्या) त्वं (पूर्वं) बहुमत: भूत्वा (अधुना) लाघवं यास्यसि, (ते)
महारथा: त्वां भयात् रणात् उपरतं मंस्यन्ते।
महारथा: त्वां भयात् रणात् उपरतं मंस्यन्ते।
ANAVYA-INLINE-GLOSS
च [और], येषाम् [जिनकी], {(दृष्ट्या) [दृष्टि में]}, त्वम् [तुम], {(पूर्वं) [पहले]}, बहुमत: [बहुत सम्मानित], भूत्वा [होकर], {(अधुना) [अब]}, लाघवम् [लघुता को], यास्यसि [प्राप्त होगे,] , {(ते) [वे]},
महारथा: [महारथी लोग], त्वाम् [तुझे], भयात् [भय के कारण], रणात् [युद्ध से], उपरतम् [हटा हुआ], मंस्यन्ते [मानेंगे।],
महारथा: [महारथी लोग], त्वाम् [तुझे], भयात् [भय के कारण], रणात् [युद्ध से], उपरतम् [हटा हुआ], मंस्यन्ते [मानेंगे।],
ANUVAAD
और जिनकी (दृष्टि में) तुम (पहले) बहुत सम्मानित होकर (अब) लघुता को प्राप्त होगे, (वे)
महारथी लोग तुम्हें भय के कारण युद्ध से हटा हुआ मानेंगे।
महारथी लोग तुम्हें भय के कारण युद्ध से हटा हुआ मानेंगे।