|

Chapter 2 – साङ्ख्ययोग Shloka-35

Chapter-2_2.35

SHLOKA

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।।2.35।।

PADACHHED

भयात्_रणात्_उपरतम्‌, मंस्यन्ते, त्वाम्‌, महारथा:,
येषाम्‌, च, त्वम्, बहु-मत:, भूत्वा, यास्यसि, लाघवम्‌ ॥ ३५ ॥

ANAVYA

च येषां (दृष्ट्या) त्वं (पूर्वं) बहुमत: भूत्वा (अधुना) लाघवं यास्यसि, (ते)
महारथा: त्वां भयात्‌ रणात्‌ उपरतं मंस्यन्ते।

ANAVYA-INLINE-GLOSS

च [और], येषाम् [जिनकी], {(दृष्ट्या) [दृष्टि में]}, त्वम् [तुम], {(पूर्वं) [पहले]}, बहुमत: [बहुत सम्मानित], भूत्वा [होकर], {(अधुना) [अब]}, लाघवम् [लघुता को], यास्यसि [प्राप्त होगे,] , {(ते) [वे]},
महारथा: [महारथी लोग], त्वाम् [तुझे], भयात् [भय के कारण], रणात् [युद्ध से], उपरतम् [हटा हुआ], मंस्यन्ते [मानेंगे।],

ANUVAAD

और जिनकी (दृष्टि में) तुम (पहले) बहुत सम्मानित होकर (अब) लघुता को प्राप्त होगे, (वे)
महारथी लोग तुम्हें भय के कारण युद्ध से हटा हुआ मानेंगे।

Similar Posts

Leave a Reply