Chapter 18 – मोक्षसन्न्यासयोग Shloka-25

Chapter-18_1.25 SHLOKA (श्लोक) अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्।मोहादारभ्यते कर्म यत्तत्तामसमुच्यते।।18.25।। PADACHHED (पदच्छेद) अनुबन्धम्‌, क्षयम्‌, हिंसाम्_अनपेक्ष्य, च, पौरुषम्‌,मोहात्_आरभ्यते, कर्म, यत्_तत्_तामसम्_उच्यते ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी) यत्‌ कर्म अनुबन्धं क्षयं हिंसां च…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-24

Chapter-18_1.24 SHLOKA (श्लोक) यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः।क्रियते बहुलायासं तद्राजसमुदाहृतम्।।18.24।। PADACHHED (पदच्छेद) यत्_तु, कामेप्सुना, कर्म, साहङ्कारेण, वा, पुनः,क्रियते, बहुलायासम्‌, तत्_राजसम्_उदाहृतम्‌ ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) तु यत्‌ कर्म बहुलायासम्…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-23

Chapter-18_1.23 SHLOKA (श्लोक) नियतं सङ्गरहितमरागद्वेषतः कृतम्।अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते।।18.23।। PADACHHED (पदच्छेद) नियतम्‌, सङ्ग-रहितम्_अराग-द्वेषत:, कृतम्‌,अफल-प्रेप्सुना, कर्म, यत्_तत्_सात्त्विकम्_उच्यते ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) यत्‌ कर्म नियतम् (च) सङ्गरहितम्‌ (च) अफलप्रेप्सुनाअरागद्वेषत: कृतं तत्‌ सात्त्विकम्‌…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-22

Chapter-18_1.22 SHLOKA (श्लोक) यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्।अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्।।18.22।। PADACHHED (पदच्छेद) यत्_तु, कृत्स्नवत्_एकस्मिन्_कार्ये, सक्तम्_अहैतुकम्‌,अतत्त्वार्थवत्_अल्पम्‌, च, तत्_तामसम्_उदाहृतम्‌ ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी) तु यत्‌ (ज्ञानम्) एकस्मिन्‌ कार्ये कृत्स्नवत्‌ सक्तम् (अस्ति) च (यत्)अहैतुकम्‌…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-21

Chapter-18_1.21 SHLOKA (श्लोक) पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्।वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्।।18.21।। PADACHHED (पदच्छेद) पृथक्त्वेन, तु, यत्_ज्ञानम्‌, नाना-भावान्_पृथग्-विधान्‌,वेत्ति, सर्वेषु, भूतेषु, तत्_ज्ञानम्‌, विद्धि, राजसम् ‌॥ २१ ॥ ANAVYA (अन्वय-हिन्दी) तु यत्‌…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-20

Chapter-18_1.20 SHLOKA (श्लोक) सर्वभूतेषु येनैकं भावमव्ययमीक्षते।अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्।।18.20।। PADACHHED (पदच्छेद) सर्व-भूतेषु, येन_एकम्‌, भावम्_अव्ययम्_ईक्षते,अविभक्तम्‌, विभक्तेषु, तत्_ज्ञानम्, विद्धि, सात्त्विकम्‌ ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) येन विभक्तेषु सर्वभूतेषु एकम्‌ अव्ययं भावम्‌अविभक्तम्‌…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-19

Chapter-18_1.19 SHLOKA (श्लोक) ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः।प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि।।18.19।। PADACHHED (पदच्छेद) ज्ञानम्‌, कर्म, च, कर्ता, च, त्रिधा_एव, गुण-भेदत:,प्रोच्यते, गुण-सङ्ख्याने, यथावत्_शृणु, तानि_अपि ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-18

Chapter-18_1.18 SHLOKA (श्लोक) ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना।करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः।।18.18।। PADACHHED (पदच्छेद) ज्ञानम्‌, ज्ञेयम्‌, परिज्ञाता, त्रि-विधा, कर्म-चोदना,करणम्‌, कर्म, कर्ता_इति, त्रि-विध:, कर्म-सङ्ग्रह: ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) परिज्ञाता ज्ञानं…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-17

Chapter-18_1.17 SHLOKA (श्लोक) यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते।हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते।।18.17।। PADACHHED (पदच्छेद) यस्य, न_अहङ्-कृत:, भाव:, बुद्धि:_यस्य, न, लिप्यते,हत्वा, अपि, स:, इमान्_लोकान्_न, हन्ति, न, निबध्यते ॥ १७…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-16

Chapter-18_1.16 SHLOKA (श्लोक) तत्रैवं सति कर्तारमात्मानं केवलं तु यः।पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः।।18.16।। PADACHHED (पदच्छेद) तत्र_एवम्‌, सति, कर्तारम्_आत्मानम्‌, केवलम्‌, तु, य:,पश्यति_अकृत-बुद्धित्वात्_न, स:, पश्यति, दुर्मति: ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) तु एवं…

0 Comments