Chapter 18 – मोक्षसन्न्यासयोग Shloka-25

Chapter-18_1.25

SHLOKA (श्लोक)

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते।।18.25।।

PADACHHED (पदच्छेद)

अनुबन्धम्‌, क्षयम्‌, हिंसाम्_अनपेक्ष्य, च, पौरुषम्‌,
मोहात्_आरभ्यते, कर्म, यत्_तत्_तामसम्_उच्यते ॥ २५ ॥

ANAVYA (अन्वय-हिन्दी)

यत्‌ कर्म अनुबन्धं क्षयं हिंसां च पौरुषम्‌
अनपेक्ष्य मोहात्‌ आरभ्यते तत्‌ (कर्म) तामसम्‌ उच्यते।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

यत् [जो], कर्म [कर्म], अनुबन्धम् [परिणाम,], क्षयम् [हानि,], हिंसाम् [हिंसा], च [और], पौरुषम् [सामर्थ्य को],
अनपेक्ष्य [न विचारकर], मोहात् [((केवल)) अज्ञान से], आरभ्यते [आरम्भ किया जाता है,], तत् (कर्म) [वह (कर्म)], तामसम् [तामस], उच्यते [कहा जाता है।],

हिन्दी भाषांतर

जो कर्म परिणाम, हानि, हिंसा और सामर्थ्य को
न विचारकर ((केवल)) अज्ञान से आरम्भ किया जाता है, वह (कर्म) तामस कहा जाता है।

Leave a Reply