Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-17

Chapter-8_1.17 SHLOKA (श्लोक) सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः।रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः।।8.17।। PADACHHED (पदच्छेद) सहस्त्र-युग-पर्यन्तम्_अह:_यत्_ब्रह्मण:, विदु:,रात्रिम्, युग-सहस्त्रान्ताम्‌, ते_अहो-रात्र-विद:, जना: ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) ब्रह्मण: यत्‌ अह: (अस्ति), सहस्त्रयुगपर्यन्तं रात्रिं (च) युगसहस्त्रान्तां(ये) विदु:, ते…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-16

Chapter-8_1.16 SHLOKA (श्लोक) आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन।मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते।।8.16।। PADACHHED (पदच्छेद) आब्रह्म-भुवनात्_लोका:, पुनरावर्तिन:_अर्जुन,माम्_उपेत्य, तु, कौन्तेय, पुनर्जन्म, न, विद्यते ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) (हे) अर्जुन! आब्रह्मभुवनात्‌ लोका: पुनरावर्तिन: (सन्ति),…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-15

Chapter-8_1.15 SHLOKA (श्लोक) मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्।नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः।।8.15।। PADACHHED (पदच्छेद) माम्_उपेत्य, पुनर्जन्म, दुःखालयम्_अशाश्वतम्,न_आप्नुवन्ति, महात्मान:, संसिद्धिम्, परमाम्, गता: ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) परमां संसिद्धिं गता: महात्मान:माम् उपेत्य दुःखालयम्…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-14

Chapter-8_1.14 SHLOKA (श्लोक) अनन्यचेताः सततं यो मां स्मरति नित्यशः।तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः।।8.14।। PADACHHED (पदच्छेद) अनन्य-चेता:, सततम्‌, य:, माम्‌, स्मरति, नित्यश:,तस्य_अहम्‌, सुलभ:, पार्थ, नित्य-युक्तस्य, योगिन: ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-12-13

Chapter-8_1.12.13 SHLOKA (श्लोक) सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्।।8.12।।ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्।यः प्रयाति त्यजन्देहं स याति परमां गतिम्।।8.13।। PADACHHED (पदच्छेद) सर्व-द्वाराणि, संयम्य, मन:, हृदि, निरुध्य, च,मूध्र्नि_आधाय_आत्मन:, प्राणम्_आस्थित:, योग-धारणाम्‌ ॥…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-11

Chapter-8_1.11 SHLOKA (श्लोक) यदक्षरं वेदविदो वदन्तिविशन्ति यद्यतयो वीतरागाः।यदिच्छन्तो ब्रह्मचर्यं चरन्तितत्ते पदं संग्रहेण प्रवक्ष्ये।।8.11।। PADACHHED (पदच्छेद) यत्‌, अक्षरम्‌, वेद-विद:, वदन्ति, विशन्ति, यत्‌, यतय:,वीत-रागा:, यत्‌, इच्छन्त:, ब्रह्म-चर्यम्‌, चरन्ति, तत्‌, ते,पदम्, सङ्ग्रहेण, प्रवक्ष्ये…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-10

Chapter-8_1.10 SHLOKA (श्लोक) प्रयाणकाले मनसाऽचलेनभक्त्या युक्तो योगबलेन चैव।भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम्।।8.10।। PADACHHED (पदच्छेद) प्रयाण-काले, मनसा_अचलेन, भक्त्या, युक्त:, योग-बलेन,च_एव, भ्रुवो:_मध्ये, प्राणम्_आवेश्य, सम्यक्, स:, तम्‌,परम्, पुरुषम्_उपैति, दिव्यम्‌ ॥ १०…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-9

Chapter-8_1.9 SHLOKA (श्लोक) कविं पुराणमनुशासितार-मणोरणीयांसमनुस्मरेद्यः।सर्वस्य धातारमचिन्त्यरूप-मादित्यवर्णं तमसः परस्तात्।।8.9।। PADACHHED (पदच्छेद) कविम्‌, पुराणम्_अनुशासितारम्_अणो:_अणीयांसम्_अनुस्मरेत्_य:, सर्वस्य,धातारम्_अचिन्त्य-रूपम्_आदित्य-वर्णम्, तमस:, परस्तात् ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) य: (पुरुषः) कविं, पुराणम्‌ , अनुशासितारम्‌ , अणो: अणीयांसं, सर्वस्य…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-8

Chapter-8_1.8 SHLOKA (श्लोक) अभ्यासयोगयुक्तेन चेतसा नान्यगामिना।परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्।।8.8।। PADACHHED (पदच्छेद) अभ्यास-योग-युक्तेन, चेतसा, नान्य-गामिना,परमम्‌, पुरुषम्‌, दिव्यम्‌, याति, पार्थ_अनुचिन्तयन्‌ ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ! अभ्यासयोगयुक्तेन नान्यगामिना चेतसाअनुचिन्तयन्‌ (जनः)…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-7

Chapter-8_1.7 SHLOKA (श्लोक) तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च।मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्।।8.7।। PADACHHED (पदच्छेद) तस्मात्_सर्वेषु, कालेषु, माम्_अनुस्मर, युध्य, च,मयि_अर्पित-मनो-बुद्धि:_माम_एव_एष्यसि_असंशयम्‌ ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) तस्मात्‌ (त्वम्) सर्वेषु कालेषु माम्‌ अनुस्मर च युध्य, (एवम्)अर्पितमनोबुद्धि: (त्वम्)…

0 Comments