Chapter 10 – विभूतियोग Shloka-3

Chapter-10_1.3 SHLOKA (श्लोक) यो मामजमनादिं च वेत्ति लोकमहेश्वरम्।असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते।।10.3।। PADACHHED (पदच्छेद) य:, माम्_अजम्_अनादिम्‌, च, वेत्ति, लोक-महेश्वरम्‌,असम्मूढ:, स:, मर्त्येषु, सर्व-पापै:, प्रमुच्यते ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) य: माम्‌…

0 Comments

Chapter 10 – विभूतियोग Shloka-2

Chapter-10_1.2 SHLOKA (श्लोक) न मे विदुः सुरगणाः प्रभवं न महर्षयः।अहमादिर्हि देवानां महर्षीणां च सर्वशः।।10.2।। PADACHHED (पदच्छेद) न, मे, विदु:, सुर-गणा:, प्रभवम्‌, न, महर्षय:,अहम्_आदि:_हि, देवानाम्‌, महर्षीणाम्, च, सर्वश: ॥ २ ॥…

0 Comments

Chapter 10 – विभूतियोग Shloka-1

Chapter-10_1.1 SHLOKA (श्लोक) श्रीभगवानुवाच -भूय एव महाबाहो श्रृणु मे परमं वचः।यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।10.1। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -भूय:, एव, महाबाहो, शृणु, मे, परमम्‌, वच:,यत्_ते_अहम्‌, प्रीयमाणाय, वक्ष्यामि, हित-काम्यया ॥ १…

0 Comments

Chapter 10 – विभूतियोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –भूय एव महाबाहो श्रृणु मे परमं वचः।यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।10.1।Click here to know more श्लोक (shloka) #2 न मे विदुः सुरगणाः प्रभवं न महर्षयः।अहमादिर्हि देवानां महर्षीणां…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-34

Chapter-9_1.34 SHLOKA (श्लोक) मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः।।9.34।। PADACHHED (पदच्छेद) मन्मना:, भव, मद्भक्त:, मद्याजी, माम्‌, नमस्कुरु,माम्_एव_एष्यसि, युक्‍त्वा_एवम्_आत्मानम्, मत्परायण: ॥ ३४ ॥ ANAVYA (अन्वय-हिन्दी) मन्मना: भव मद्भक्त: (भव),…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-33

Chapter-9_1.33 SHLOKA (श्लोक) किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा।अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्।।9.33।। PADACHHED (पदच्छेद) किम्‌, पुन:_ब्राह्मणा:, पुण्या:, भक्ता:, राजर्षय:_तथा,अनित्यम्_असुखम्‌, लोकम्_इमम्‌, प्राप्य, भजस्व, माम्‌ ॥ ३३ ॥ ANAVYA (अन्वय-हिन्दी) पुनः किं…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-32

Chapter-9_1.32 SHLOKA (श्लोक) मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः।स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्।।9.32।। PADACHHED (पदच्छेद) माम्, हि, पार्थ, व्यपाश्रित्य, ये_अपि, स्यु:, पाप-योनय:,स्त्रिय:, वैश्या:_तथा शूद्रा:_ते_अपि, यान्ति, पराम्, गतिम् ॥…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-31

Chapter-9_1.31 SHLOKA (श्लोक) क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति।कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति।।9.31।। PADACHHED (पदच्छेद) क्षिप्रम्, भवति, धर्मात्मा, शश्वत्_शान्तिम्‌, निगच्छति,कौन्तेय, प्रति_जानीहि, न, मे, भक्त:, प्रणश्यति ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-30

Chapter-9_1.30 SHLOKA (श्लोक) अपि चेत्सुदुराचारो भजते मामनन्यभाक्।साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः।।9.30।। PADACHHED (पदच्छेद) अपि, चेत्_सुदुराचार:, भजते, माम्_अनन्य-भाक्,साधु:_एव, स:, मन्तव्य:, सम्यक्_व्यवसित:, हि, स: ॥ ३० ॥ ANAVYA (अन्वय-हिन्दी) चेत् सुदुराचार:…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-29

Chapter-9_1.29 SHLOKA (श्लोक) समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः।ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्।।9.29।। PADACHHED (पदच्छेद) सम:_अहम्‌, सर्व-भूतेषु, न, मे, द्वेष्य:_अस्ति, न, प्रिय:,ये, भजन्ति, तु, माम्‌,…

0 Comments