Chapter 10 – विभूतियोग Shloka-25

Chapter-10_1.25 SHLOKA (श्लोक) महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्।यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः।।10.25।। PADACHHED (पदच्छेद) महर्षीणाम्‌, भृगु:_अहम्‌, गिराम्_अस्मि_एकम्_अक्षरम्‌,यज्ञानाम्, जप-यज्ञ:_अस्मि, स्थावराणाम्‌, हिमालय: ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी) अहं महर्षीणां भृगु: (च) गिराम् एकम्‌ अक्षरम्‌ अस्मि,…

0 Comments

Chapter 10 – विभूतियोग Shloka-24

Chapter-10_1.24 SHLOKA (श्लोक) पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्।सेनानीनामहं स्कन्दः सरसामस्मि सागरः।।10.24।। PADACHHED (पदच्छेद) पुरोधसाम्‌, च, मुख्यम्‌, माम्‌, विद्धि, पार्थ, बृहस्पतिम्‌,सेनानीनाम्_अहम्‌, स्कन्द:, सरसाम्_अस्मि, सागर: ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 10 – विभूतियोग Shloka-23

Chapter-10_1.23 SHLOKA (श्लोक) रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्।वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्।।10.23।। PADACHHED (पदच्छेद) रुद्राणाम्‌, शङ्कर:_च_अस्मि, वित्तेश:, यक्ष-रक्षसाम्‌,वसूनाम्‌, पावक:_च_अस्मि, मेरु:, शिखरिणाम्_अहम् ‌॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) (अहं) रुद्राणां शङ्कर: अस्मि च यक्षरक्षसां…

0 Comments

Chapter 10 – विभूतियोग Shloka-22

Chapter-10_1.22 SHLOKA (श्लोक) वेदानां सामवेदोऽस्मि देवानामस्मि वासवः।इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना।।10.22।। PADACHHED (पदच्छेद) वेदानाम्‌, सामवेद:_अस्मि, देवानाम्_अस्मि, वासव:,इन्द्रियाणाम्, मन:_च_अस्मि, भूतानाम्_अस्मि, चेतना ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी) (अहम्) वेदानां सामवेद: अस्मि, देवानां वासव:…

0 Comments

Chapter 10 – विभूतियोग Shloka-21

Chapter-10_1.21 SHLOKA (श्लोक) आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी।।10.21।। PADACHHED (पदच्छेद) आदित्यानाम्_अहम्‌, विष्णु:_ज्योतिषाम्‌, रवि:_अंशुमान्‌,मरीचि:_मरुताम्_अस्मि, नक्षत्राणाम्_अहम्, शशी ॥ २१ ॥ ANAVYA (अन्वय-हिन्दी) अहम् आदित्यानां विष्णु: (च) ज्योतिषाम्‌ अंशुमान्‌ रवि: अस्मि,(तथा) अहं मरुतां…

0 Comments

Chapter 10 – विभूतियोग Shloka-20

Chapter-10_1.20 SHLOKA (श्लोक) अहमात्मा गुडाकेश सर्वभूताशयस्थितः।अहमादिश्च मध्यं च भूतानामन्त एव च।।10.20।। PADACHHED (पदच्छेद) अहम्_आत्मा, गुडाकेश, सर्व-भूताशय-स्थित:,अहम्_आदि:_च, मध्यम्, च, भूतानाम्_अन्त:, एव, च ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) (हे) गुडाकेश! अहं सर्वभूताशयस्थित:…

0 Comments

Chapter 10 – विभूतियोग Shloka-19

Chapter-10_1.19 SHLOKA (श्लोक) श्रीभगवानुवाच -हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः।प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे।।10.19।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -हन्त, ते, कथयिष्यामि, दिव्या:, हि_आत्म--विभूतय:,प्राधान्यत:, कुरु-श्रेष्ठ, न_अस्ति_अन्त:, विस्तरस्य, मे ॥ १९ ॥ ANAVYA…

0 Comments

Chapter 10 – विभूतियोग Shloka-18

Chapter-10_1.18 SHLOKA (श्लोक) विस्तरेणात्मनो योगं विभूतिं च जनार्दन।भूयः कथय तृप्तिर्हि श्रृण्वतो नास्ति मेऽमृतम्।।10.18।। PADACHHED (पदच्छेद) विस्तरेण_आत्मन:, योगम्‌, विभूतिम्‌, च, जनार्दन,भूय:, कथय, तृप्ति:_हि, श्रृण्वत:, न_अस्ति, मे_अमृतम्‌ ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 10 – विभूतियोग Shloka-17

Chapter-10_1.17 SHLOKA (श्लोक) कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्।केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया।।10.17।। PADACHHED (पदच्छेद) कथम्‌, विद्याम्_अहम्‌, योगिन्_त्वाम्, सदा, परिचिन्तयन्‌,केषु, केषु, च, भावेषु, चिन्त्य:_असि, भगवन्_मया ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 10 – विभूतियोग Shloka-16

Chapter-10_1.16 SHLOKA (श्लोक) वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः।याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि।।10.16।। PADACHHED (पदच्छेद) वक्तुम्_अर्हसि_अशेषेण, दिव्या:, हि_आत्म-विभूतय:,याभि:_विभूतिभि:_लोकान्_इमान्_त्वम्_व्याप्य, तिष्ठसि ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) (अतः) त्वं हि दिव्या: आत्मविभूतय: अशेषेण वक्तुम् अर्हसि,याभि: विभूतिभि: (त्वम्) इमान्…

0 Comments