Chapter 17 – श्रद्धात्रयविभागयोग Shloka-14

Chapter-17_1.14 SHLOKA (श्लोक) देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्।ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते।।17.14।। PADACHHED (पदच्छेद) देव-द्विज-गुरु-प्राज्ञ-पूजनम्‌, शौचम्_आर्जवम्‌,ब्रह्मचर्यम्_अहिंसा, च, शारीरम्‌, तप:, उच्यते ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवंब्रह्मचर्यं च अहिंसा (इदम्) शारीरं तप:…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-13

Chapter-17_1.13 SHLOKA (श्लोक) विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।श्रद्धाविरहितं यज्ञं तामसं परिचक्षते।।17.13।। PADACHHED (पदच्छेद) विधि-हीनम्_असृष्टान्नम्‌, मन्त्र-हीनम्_अदक्षिणम्‌,श्रद्धा-विरहितम्‌, यज्ञम्, तामसम्‌, परिचक्षते ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) विधिहीनम्‌ असृष्टान्नं मन्त्रहीनम्‌ अदक्षिणं (च)श्रद्धाविरहितं यज्ञं तामसं परिचक्षते। Hindi-Word-Translation (हिन्दी…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-12

Chapter-17_1.12 SHLOKA (श्लोक) अभिसंधाय तु फलं दम्भार्थमपि चैव यत्।इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्।।17.12।। PADACHHED (पदच्छेद) अभिसन्धाय, तु, फलम्‌, दम्भार्थम्_अपि, च_एव, यत्‌,इज्यते, भरतश्रेष्ठ, तम्, यज्ञम्, विद्धि, राजसम्‌ ॥ १२ ॥…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-11

Chapter-17_1.11 SHLOKA (श्लोक) अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते।यष्टव्यमेवेति मनः समाधाय स सात्त्विकः।।17.11।। PADACHHED (पदच्छेद) अफलाकाङ्क्षिभि:_यज्ञ:, विधि-दृष्ट:, य:, इज्यते,यष्टव्यम्_एव_इति, मन:, समाधाय, स:, सात्त्विक: ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) य: विधिदृष्ट: यज्ञ: यष्टव्यम्…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-10

Chapter-17_1.10 SHLOKA (श्लोक) यातयामं गतरसं पूति पर्युषितं च यत्।उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्।।17.10।। PADACHHED (पदच्छेद) यात-यामम्‌, गत-रसम्‌, पूति, पर्युषितम्‌, च, यत्‌,उच्छिष्टम्_अपि, च_अमेध्यम्‌, भोजनम्‌, तामस-प्रियम्‌, ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) यत्‌ भोजनं…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-9

Chapter-17_1.9 SHLOKA (श्लोक) कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः।आहारा राजसस्येष्टा दुःखशोकामयप्रदाः।।17.9।। PADACHHED (पदच्छेद) कट्वम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिन:,आहारा:, राजसस्य_इष्टा:, दुःख-शोकामय-प्रदा: ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः (च) दुःखशोकामयप्रदा:आहारा: राजसस्य इष्टा: (भवन्ति)। Hindi-Word-Translation (हिन्दी शब्दार्थ) कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः (च) [कडुवे, खट्टे, लवणयुक्त,…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-8

Chapter-17_1.8 SHLOKA (श्लोक) आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः।रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः।।17.8।। PADACHHED (पदच्छेद) आयु:-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धना:,रस्या:, स्निग्धा:, स्थिरा:, हृद्या:, आहारा:, सात्त्विक-प्रिया: ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) आयु:सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्या: स्निग्धा: स्थिरा:हृद्या: (च) (एवम्) आहारा: सात्त्विकप्रिया:…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-7

Chapter-17_1.7 SHLOKA (श्लोक) आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः।यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु।।17.7।। PADACHHED (पदच्छेद) आहार:_तु_अपि, सर्वस्य, त्रिविध:, भवति, प्रिय:,यज्ञ:_तप:_तथा, दानम्, तेषाम्‌, भेदम्_इमम्, शृणु ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) सर्वस्य आहार:…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-6

Chapter-17_1.6 SHLOKA (श्लोक) कर्शयन्तः शरीरस्थं भूतग्राममचेतसः।मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान्।।17.6।। PADACHHED (पदच्छेद) कर्शयन्त:, शरीर-स्थम्‌, भूत-ग्रामम्_अचेतस:,माम्‌, च_एव_अन्त:-शरीरस्थम्‌, तान्_विद्धि_आसुर-निश्चयान्‌ ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) (ये) शरीरस्थं भूतग्रामं च अन्त:शरीरस्थं माम्‌ एवकर्शयन्त: तान्‌ अचेतस: (त्वम्)…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-5

Chapter-17_1.5 SHLOKA (श्लोक) अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः।दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः।।17.5।। PADACHHED (पदच्छेद) अशास्त्र-विहितम्‌, घोरम्‌, तप्यन्ते, ये, तप:, जना:,दम्भाहङ्कार-संयुक्ता:, काम-राग-बलान्विता: ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) ये जना: अशास्त्रविहितं घोरं तप: तप्यन्ते…

0 Comments