SHLOKA (श्लोक)
अभिसंधाय तु फलं दम्भार्थमपि चैव यत्।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्।।17.12।।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्।।17.12।।
PADACHHED (पदच्छेद)
अभिसन्धाय, तु, फलम्, दम्भार्थम्_अपि, च_एव, यत्,
इज्यते, भरतश्रेष्ठ, तम्, यज्ञम्, विद्धि, राजसम् ॥ १२ ॥
इज्यते, भरतश्रेष्ठ, तम्, यज्ञम्, विद्धि, राजसम् ॥ १२ ॥
ANAVYA (अन्वय-हिन्दी)
तु (हे) भरतश्रेष्ठ! दम्भार्थम् एव च फलम् अपि
अभिसन्धाय यत् इज्यते तं यज्ञं (त्वम्) राजसं विद्धि।
अभिसन्धाय यत् इज्यते तं यज्ञं (त्वम्) राजसं विद्धि।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
तु [परंतु], (हे) भरतश्रेष्ठ! [हे अर्जुन!], दम्भार्थम् एव [(केवल) दम्भाचरण के ही लिये], च [अथवा], फलम् [फल को], अपि [भी],
अभिसन्धाय [दृष्टि में रखकर], यत् [जो ((यज्ञ))], इज्यते [किया जाता है,], तम् [उस], यज्ञम् (त्वम्) [यज्ञ को (तुम)], राजसम् [राजस], विद्धि [जानो।],
अभिसन्धाय [दृष्टि में रखकर], यत् [जो ((यज्ञ))], इज्यते [किया जाता है,], तम् [उस], यज्ञम् (त्वम्) [यज्ञ को (तुम)], राजसम् [राजस], विद्धि [जानो।],
हिन्दी भाषांतर
परंतु हे अर्जुन! (केवल) दम्भाचरण के ही लिये अथवा फल को भी
दृष्टि में रखकर जो ((यज्ञ)) किया जाता है, उस यज्ञ को (तुम) राजस जानो।
दृष्टि में रखकर जो ((यज्ञ)) किया जाता है, उस यज्ञ को (तुम) राजस जानो।