SHLOKA (श्लोक)
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्।।18.75।।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्।।18.75।।
PADACHHED (पदच्छेद)
व्यास-प्रसादात्_श्रुतवान्_एतत्_गुह्यम्_अहम्, परम्,
योगम्, योगेश्वरात्_कृष्णात्_साक्षात्_कथयत:, स्वयम्, ॥ ७५ ॥
योगम्, योगेश्वरात्_कृष्णात्_साक्षात्_कथयत:, स्वयम्, ॥ ७५ ॥
ANAVYA (अन्वय-हिन्दी)
व्यासप्रसादात् अहम् एतत् परं गुह्यं योगं (अर्जुनं प्रति)
कथयत: स्वयं योगेश्वरात् कृष्णात् साक्षात् श्रुतवान्।
कथयत: स्वयं योगेश्वरात् कृष्णात् साक्षात् श्रुतवान्।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
व्यासप्रसादात् [श्रीव्यासजी की कृपा से ((दिव्य दृष्टि पाकर))], अहम् [मैंने], एतत् [इस], परम् [परम], गुह्यम् [गोपनीय], योगम् [योग को], {(अर्जुनं प्रति) [अर्जुन के प्रति]},
कथयत: [कहते हुए], स्वयम् [स्वयं], योगेश्वरात् [योगेश्वर], कृष्णात् [श्रीकृष्ण से], साक्षात् [प्रत्यक्ष], श्रुतवान् [सुना है।],
कथयत: [कहते हुए], स्वयम् [स्वयं], योगेश्वरात् [योगेश्वर], कृष्णात् [श्रीकृष्ण से], साक्षात् [प्रत्यक्ष], श्रुतवान् [सुना है।],
हिन्दी भाषांतर
श्रीव्यासजी की कृपा से ((दिव्य दृष्टि पाकर)) मैंने इस परम गोपनीय योग को (अर्जुन के प्रति)
कहते हुए स्वयं योगेश्वर श्रीकृष्ण से प्रत्यक्ष सुना है।
कहते हुए स्वयं योगेश्वर श्रीकृष्ण से प्रत्यक्ष सुना है।