Chapter 18 – मोक्षसन्न्यासयोग Shloka-74

Chapter-18_1.74

SHLOKA (श्लोक)

सञ्जय उवाच -
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।
संवादमिममश्रौषमद्भुतं रोमहर्षणम्।।18.74।।

PADACHHED (पदच्छेद)

सञ्जय उवाच -
इति_अहम्‌, वासुदेवस्य, पार्थस्य, च, महात्मन:,
संवादम्_इमम्_अश्रौषम्_अद्भुतम्‌, रोम-हर्षणम् ॥ ७४ ॥

ANAVYA (अन्वय-हिन्दी)

सञ्जय उवाच -
इति अहं वासुदेवस्य च महात्मन: पार्थस्य
इमम्‌ अद्भुतं रोमहर्षणं संवादम्‌ अश्रौषम्‌।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

सञ्जय उवाच - [सञ्जय ने कहा - ], इति [इस प्रकार], अहम् [मैने], वासुदेवस्य [श्रीवासुदेव के], च [और], महात्मन: [महात्मा], पार्थस्य [अर्जुन के],
इमम् [इस], अद्भुतम् [अद्भुत ((रहस्य युक्त))], रोमहर्षणम् [रोमांचकारक], संवादम् [संवाद को], अश्रौषम् [सुना।],

हिन्दी भाषांतर

सञ्जय ने कहा - इस प्रकार मैंने श्रीवासुदेव के और महात्मा अर्जुन के
इस अद्भुत ((रहस्य युक्त)) रोमांचकारक संवाद को सुना।

Leave a Reply