Chapter 9 – राजविद्याराजगुह्ययोग Shloka-24

Chapter-9_1.24 SHLOKA (श्लोक) अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च।न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते।।9.24।। PADACHHED (पदच्छेद) अहम्‌, हि, सर्व-यज्ञानाम्, भोक्ता, च, प्रभु:_एव, च,न, तु, माम्_अभिजानन्ति, तत्त्वेन_अतः_च्यवन्ति, ते ॥ २४ ॥…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-23

Chapter-9_1.23 SHLOKA (श्लोक) येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः।तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्।।9.23।। PADACHHED (पदच्छेद) ये_अपि_अन्य-देवता:, भक्ता:, यजन्ते, श्रद्धया_अन्विता:,ते_अपि, माम्_एव, कौन्तेय, यजन्ति_अविधि-पूर्वकम्‌ ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! अपि श्रद्धया अन्विता: ये…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-22

Chapter-9_1.22 SHLOKA (श्लोक) अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्।।9.22।। PADACHHED (पदच्छेद) अनन्या:_चिन्तयन्त:, माम्‌, ये, जना:, पर्युपासते,तेषाम्‌, नित्याभियुक्तानाम्‌, योग-क्षेमम्‌, वहामि_अहम् ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी) ये अनन्या: जना: मां…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-21

Chapter-9_1.21 SHLOKA (श्लोक) ते तं भुक्त्वा स्वर्गलोकं विशालंक्षीणे पुण्ये मर्त्यलोकं विशन्ति।एवं त्रयीधर्ममनुप्रपन्नागतागतं कामकामा लभन्ते।।9.21।। PADACHHED (पदच्छेद) ते, तम्‌, भुक्‍त्वा, स्वर्ग-लोकम्‌, विशालम्‌, क्षीणे, पुण्ये,मर्त्य-लोकम्‌, विशन्ति, एवम्‌, त्रयी-धर्मम्_अनुप्रपन्‍ना:,गतागतम्‌, काम-कामा:, लभन्ते ॥ २१…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-20

Chapter-9_1.20 SHLOKA (श्लोक) त्रैविद्या मां सोमपाः पूतपापायज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।ते पुण्यमासाद्य सुरेन्द्रलोक-मश्नन्ति दिव्यान्दिवि देवभोगान्।।9.20।। PADACHHED (पदच्छेद) त्रैविद्या:, माम्‌, सोम-पा:, पूत-पापा:, यज्ञै:_इष्ट्वा, स्वर्गतिम्‌,प्रार्थयन्ते, ते, पुण्यम्_आसाद्य, सुरेन्द्र-लोकम्_अश्नन्ति,दिव्यान्_दिवि, देव-भोगान्‌ ॥ २० ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-19

Chapter-9_1.19 SHLOKA (श्लोक) तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च।अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन।।9.19।। PADACHHED (पदच्छेद) तपामि_अहम्_अहम्, वर्षम्, निगृह्णामि_उत्सृजामि, च,अमृतम्‌, च_एव, मृत्यु:_च, सत्_असत्_च_अहम्_अर्जुन ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) अहं तपामि, वर्षं निगृह्णामि च उत्सृजामि।…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-18

Chapter-9_1.18 SHLOKA (श्लोक) गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्।प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्।।9.18।। PADACHHED (पदच्छेद) गति:_भर्ता, प्रभु:, साक्षी, निवास:, शरणम्‌, सुहृत्‌,प्रभव:, प्रलय:, स्थानम्‌, निधानम्‌, बीजम्_अव्ययम्‌ ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-17

Chapter-9_1.17 SHLOKA (श्लोक) पिताऽहमस्य जगतो माता धाता पितामहः।वेद्यं पवित्रमोंकार ऋक् साम यजुरेव च।।9.17।। PADACHHED (पदच्छेद) पिता_अहम्_अस्य, जगत:, माता, धाता, पितामह:,वेद्यम्, पवित्रम्_ओङ्कार:, ऋक्, साम, यजु:_एव, च ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-16

Chapter-9_1.16 SHLOKA (श्लोक) अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्।मंत्रोऽहमहमेवाज्यमहमग्निरहं हुतम्।।9.16।। PADACHHED (पदच्छेद) अहम्‌, क्रतुः_अहम्, यज्ञ:, स्वधा_अहम्_अहम्_औषधम्‌,मन्त्र:_अहम्_अहम्_एव_आज्यम्_अहम्_अग्नि:_अहम्, हुतम्‌ ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) अहं क्रतुः (अस्मि), अहं यज्ञ: (अस्मि), अहं स्वधा (अस्मि), अहम्…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-15

Chapter-9_1.15 SHLOKA (श्लोक) ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते।एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्।।9.15।। PADACHHED (पदच्छेद) ज्ञान-यज्ञेन, च_अपि_अन्ये, यजन्त:, माम्_उपासते,एकत्वेन, पृथक्त्वेन, बहुधा, विश्वतो-मुखम्‌ ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) अन्ये मां ज्ञानयज्ञेन एकत्वेन यजन्त: अपि…

0 Comments