SHLOKA
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्।।9.22।।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्।।9.22।।
PADACHHED
अनन्या:_चिन्तयन्त:, माम्, ये, जना:, पर्युपासते,
तेषाम्, नित्याभियुक्तानाम्, योग-क्षेमम्, वहामि_अहम् ॥ २२ ॥
तेषाम्, नित्याभियुक्तानाम्, योग-क्षेमम्, वहामि_अहम् ॥ २२ ॥
ANAVYA
ये अनन्या: जना: मां चिन्तयन्त:
पर्युपासते तेषां नित्याभियुक्तानां (पुरुषाणाम्) योगक्षेमम् अहम् वहामि।
पर्युपासते तेषां नित्याभियुक्तानां (पुरुषाणाम्) योगक्षेमम् अहम् वहामि।
ANAVYA-INLINE-GLOSS
ये [जो], अनन्या: [अनन्य प्रेमी], जना: [भक्तजन], माम् [मुझ ((परमेश्वर)) को], चिन्तयन्त: [((निरन्तर)) चिन्तन करते हुए],
पर्युपासते [निष्कामभाव से भजते हैं,], तेषाम् [उन], नित्याभियुक्तानाम् [नित्य-निरन्तर मेरा चिन्तन करने वाले (पुरुषों) का], योगक्षेमम् [योगक्षेम], अहम् [मैं ((स्वयं))], वहामि [वहन करता हूँ।]
पर्युपासते [निष्कामभाव से भजते हैं,], तेषाम् [उन], नित्याभियुक्तानाम् [नित्य-निरन्तर मेरा चिन्तन करने वाले (पुरुषों) का], योगक्षेमम् [योगक्षेम], अहम् [मैं ((स्वयं))], वहामि [वहन करता हूँ।]
ANUVAAD
जो अनन्य प्रेमी भक्तजन मुझ ((परमेश्वर)) को ((निरन्तर)) चिन्तन करते हुए
निष्कामभाव से भजते हैं, उन नित्य-निरन्तर मेरा चिन्तन करने वाले (पुरुषों) का योगक्षेम मैं ((स्वयं)) वहन करता हूँ।
निष्कामभाव से भजते हैं, उन नित्य-निरन्तर मेरा चिन्तन करने वाले (पुरुषों) का योगक्षेम मैं ((स्वयं)) वहन करता हूँ।